2023-11-11

(चि॰)

आश्वयुजः-07-28 ,कन्या-चित्रा🌛🌌 , तुला-विशाखा-07-25🌞🌌 , ऊर्जः-08-19🌞🪐 , शनिः

  • Indian civil date: 1945-08-20, Islamic: 1445-04-27 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►13:58; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — चित्रा►25:44*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — प्रीतिः►16:53; आयुष्मान्►
  • २|🌛-🌞|करणम् — वणिजा►13:58; भद्रा►26:26*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.80° → -13.30°), मङ्गलः (-2.19° → -1.88°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-102.19° → -101.20°), शुक्रः (45.47° → 45.37°), गुरुः (-171.09° → -169.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:20-12:03🌞-17:46🌇
चन्द्रः ⬇16:25 ⬆05:09*
शनिः ⬆13:19 ⬇00:56*
गुरुः ⬆17:12 ⬇05:37*
मङ्गलः ⬆06:29 ⬇17:54
शुक्रः ⬇15:09 ⬆03:12*
बुधः ⬆07:16 ⬇18:37
राहुः ⬆16:17 ⬇04:32*
केतुः ⬇16:17 ⬆04:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:46; साङ्गवः—09:11-10:37; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:05; प्रातः-मु॰2—07:05-07:51; साङ्गवः-मु॰2—09:23-10:09; पूर्वाह्णः-मु॰2—11:40-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:29; मध्यरात्रिः—22:48-01:19

  • राहुकालः—09:11-10:37; यमघण्टः—13:29-14:55; गुलिककालः—06:20-07:46

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • (यम)-दीप-त्रयोदशी, ओबव्व-जयन्ती #२, गो-त्रिरात्र-व्रतम्, देवी-पर्व-७, धन-त्रयोदशी, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः

(यम)-दीप-त्रयोदशी

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Do dānaṁ of dīpam, light deepam outside the house.

आश्विनस्यासिते पक्षे त्रयोदश्यां निशामुखे।
यमदीपं बहिर्दद्यात् अपमृत्युर्विनश्यति॥
मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह।
त्रयोदश्यां दीपदानात् सूर्यजः प्रीयतां मम॥

ततः प्रदोषसमये दीपान् दद्यान्मनोहरान्।
ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च॥
प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च।
कन्दरासु विविक्तासु हस्तिशालासु चैव हि॥
अग्निर्ज्योती रविर्ज्योतिश्चन्द्रो ज्योतिस्तथैव च।
उत्तमः सर्वज्योतीनां दीपोऽयं प्रतिगृह्यताम्॥

Details

देवी-पर्व-७

Observed on Kr̥ṣṇa-Caturdaśī tithi of Āśvayujaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

धन-त्रयोदशी

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Dhan-trayodashi in Gujarat; Lakshmi pooja

Details

गो-त्रिरात्र-व्रतम्

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Āśvayujaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

ओबव्व-जयन्ती #२

Event occured on 2021-11-11 (gregorian).

On this day, Karnataka government began celebrating Obavva jayantI to honor the deeds of onake obavva of chitradurga.

Events

Onake Obavva, the wife of a common soldier, while fetching water during one of the several sieges of the fort, heard the muffled sound of enemy soldiers attempting to enter the fort walls through a small crevice that was just big enough for one person at a time to crawl through. Hiding silently next to the crevice with an onake, or pestle, she killed each soldier as his head appeared in the opening and dragged his body inside the wall. By the time her husband and others came to her aid, many dead soldiers lay around her. Onake Obavva’s courage and quick thinking single-handedly saved the fort that day.

Aftermath

Chitradurga anyway fell to Hyder Ali later. But Obavva was never forgotten.

Her bravery is commemorated in Chitradurga by the name of Onake Obavva Stadium and by an extraordinary new sculpture near the DC Office. In 2021, Karnataka government started celebrating Obavva jayantI on Nov 11 (one day after the purported, but mistaken, Tipu birth day as per Julian calendar).

Famous picturizations - https://www.youtube.com/watch?v=tdNjRgW3hBk

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details