2023-11-14

(चि॰)

कार्त्तिकः-08-01 ,वृश्चिकः-अनूराधा🌛🌌 , तुला-विशाखा-07-28🌞🌌 , ऊर्जः-08-22🌞🪐 , मङ्गलः

  • Indian civil date: 1945-08-23, Islamic: 1445-05-01 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►14:36; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►27:22*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — शोभनः►13:51; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►14:36; बालवम्►26:15*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-1.27° → -0.97°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.17° → 45.06°), शनिः (-99.22° → -98.23°), गुरुः (-167.68° → -166.55°), बुधः (-14.28° → -14.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:03🌞-17:46🌇
चन्द्रः ⬆06:56 ⬇18:41
शनिः ⬆13:08 ⬇00:45*
गुरुः ⬆16:59 ⬇05:24*
मङ्गलः ⬆06:26 ⬇17:50
शुक्रः ⬇15:08 ⬆03:13*
बुधः ⬆07:24 ⬇18:43
राहुः ⬆16:04 ⬇04:19*
केतुः ⬇16:04 ⬆04:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:03-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:52; साङ्गवः-मु॰2—09:24-10:09; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—14:55-16:20; यमघण्टः—09:12-10:38; गुलिककालः—12:03-13:29

  • शूलम्—उदीची (►10:55); परिहारः–क्षीरम्

उत्सवाः

  • गोवर्धन-पूजा, चन्द्र-दर्शनम्, दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे

चन्द्र-दर्शनम्

  • 17:46→18:41

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

गोवर्धन-पूजा

Observed on Śukla-Prathamā tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Commemoration of Govardhana Leela of Krishna. Offer naivedyam to Lord Krishna.

गोवर्धन धराधार गोकुलत्राणकारक।
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव॥
अथोर्जसितपक्षत्यां नवरात्रोदितं चरेत्।
विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम्॥३५॥
सर्वपाकैः सर्ददोहैः सर्वैः सर्वार्थसिद्धये॥
कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने॥३६॥
सायं गोभिः सह श्रीमद्गोवर्द्धनधराधरम्॥
समर्च्य दक्षिणीकृत्य भुक्तिमुक्ती समाप्नुयात्॥३७॥

Details

  • References
    • Naradiya Puranam, Adhyaya 110
  • Edit config file
  • Tags: PuranaEvents CommonFestivals

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details