2023-11-15

(चि॰)

कार्त्तिकः-08-02 ,वृश्चिकः-ज्येष्ठा🌛🌌 , तुला-विशाखा-07-29🌞🌌 , ऊर्जः-08-23🌞🪐 , बुधः

  • Indian civil date: 1945-08-24, Islamic: 1445-05-02 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►13:47; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►26:58*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — अतिगण्डः►12:02; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवम्►13:47; तैतिलम्►25:14*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.97° → -0.67°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.76° → -15.23°), शनिः (-98.23° → -97.24°), गुरुः (-166.55° → -165.41°), शुक्रः (45.06° → 44.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:04🌞-17:46🌇
चन्द्रः ⬆07:53 ⬇19:35
शनिः ⬆13:04 ⬇00:41*
गुरुः ⬆16:54 ⬇05:19*
मङ्गलः ⬆06:26 ⬇17:49
शुक्रः ⬇15:08 ⬆03:14*
बुधः ⬆07:26 ⬇18:45
राहुः ⬆16:00 ⬇04:15*
केतुः ⬇16:00 ⬆04:15*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:47; साङ्गवः—09:12-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:26; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:19

  • राहुकालः—12:04-13:29; यमघण्टः—07:47-09:12; गुलिककालः—10:38-12:04

  • शूलम्—उदीची (►12:26); परिहारः–क्षीरम्

उत्सवाः

  • यम/भ्रातृ-द्वितीया, हेमचन्द्रविक्रमादित्यो हतः #४९७

हेमचन्द्रविक्रमादित्यो हतः #४९७

Event occured on 1526-11-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Hemachandra vikramAditya, aka Hemu, was vanquished by mogols invading under akbar and his regent bairAm khAn (though they stayed in the rear - 8 miles away). This king, also known as Vikramaditya had won 22 battles against the Afghan rebels from 1553–1556 from Punjab to Bengal, and had his coronation at Purana Quila in Delhi on 7 October 1556 and had established ‘Hindu Raj’ in North India, before the 2nd battle of Panipat.

Events

Hemu was aided by afghAn-s who had been earlier deposed by bAbur’s invasion. Hemu was atop an elephant named hawAi. His left was led by his sister’s son, Ramya, and the right by Shadi Khan Kakkar.

Mogol army was led by Ali Quli Khan Shaibani in the center, Sikandar Khan Uzbak on the right and Abdulla Khan Uzbak towards the left. Vanguard led by Husain Quli Beg and Shah Quli Mahram.

Both the wings of the Mughal army had been driven back and Hemu moved his contingent of war elephants and cavalry forward to crush their centre. Hemu was on the cusp of victory when he was wounded in the eye by a Mughal arrow and collapsed unconscious. This triggered a panic in his army which broke formation and fled.

Aftermath

The elephant carrying the wounded Hemu was captured and led to the Mughal camp. Bairam Khan asked the 13-year-old Akbar to behead Hemu, but he refused to take the sword to a dying man. Akbar was persuaded to touch Hemu’s head with his sword after which Bairam Khan executed him. Hemu’s head was sent to Kabul while his body was gibbeted on a gate in Delhi. A minaret was subsequently constructed of the heads of the other dead.

Hemu’s family who lived in Machari (near Alwar) was captured by Pir Muhammad. Pir Muhammad offered to spare the life of Hemu’s elderly father if he converted to Islam. When the old man refused, he was executed. Hemu’s Smadhi Sthal, constructed during Akbar’s reign by supporters, supposedly on the spot where he died, is now occupied by migrant muslims and converted to a dargAh.

Details

यम/भ्रातृ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Kārttikaḥ (lunar) month (Aparāhṇaḥ/paraviddha).

कार्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर।
यमो यमुनया पूर्वं भोजितः स्वगृहे तदा॥१८॥
द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः।
पापेभ्यो विप्रमुक्तास्ते मुक्ताः सर्वे विबन्धना।
भ्रामिता नर्तितास्तुष्टाः स्थिताः सर्वे यदृच्छया॥१९॥
तेषां महोत्सवो वृत्तो यमराष्ट्रे सुखावहः।
ततो यमद्वितीया सा प्रोक्ता लोके युधिष्ठिर॥२०॥
अस्यां निजगृहे पार्थ न भोक्तव्यमतो बुधैः।
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्धनम्॥२१॥
दानानि च प्रदेयानि भगिनीभ्यो विधानतः।
स्वर्णालङ्कारवस्त्राद्यैः पूजासत्कारभोजनैः॥२२॥
सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपत्तिगाः।
पितृव्यभगिनी हस्तात् प्रथमायां युधिष्ठिर॥२३॥
मातुलस्य सुताहस्ताद् द्वितीयायां पुनर्नृप।
पितृमातृस्वसारौ ये तृतीयायां तयोः करात्॥२४॥
भोक्तव्यं सहजायाश्च भगिन्या हस्ततः परम्।
सर्वासु भगिनीहस्ताद् भोक्तव्यं बलवर्धनम्॥२५॥
धन्यं यशस्यमायुष्यं धर्मकामार्थवर्धनम्।
व्याख्यातं सकलं स्नेहात् सरहस्यं मया तव॥२६॥
यस्यां तिथौ यमुनया यमराजदेवः
सम्भोजितो जगति सत्वरसौहृदेन।
तस्यां स्वसुः करतलादिह यो भुनक्ति
प्राप्नोति वित्तमथ भोज्यमनुत्तमं सः॥२७॥

॥इति श्रीभविष्ये महापुराणे उत्तर-पर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमद्वितीयाव्रतमाहात्म्यं नाम चतुर्दशोऽध्यायः॥१४॥

Details