2023-11-16

(चि॰)

कार्त्तिकः-08-03 ,धनुः-मूला🌛🌌 , तुला-विशाखा-07-30🌞🌌 , ऊर्जः-08-24🌞🪐 , गुरुः

  • Indian civil date: 1945-08-25, Islamic: 1445-05-03 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►12:35; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मूला►26:14*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — आश्वयुजः►24:48*; कार्त्तिकः►

  • 🌛+🌞योगः — सुकर्म►09:54; धृतिः►
  • २|🌛-🌞|करणम् — गरजा►12:35; वणिजा►23:51; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.67° → -0.36°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-97.24° → -96.25°), गुरुः (-165.41° → -164.27°), बुधः (-15.23° → -15.69°), शुक्रः (44.95° → 44.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►10:03; वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:04🌞-17:46🌇
चन्द्रः ⬆08:52 ⬇20:33
शनिः ⬆13:00 ⬇00:37*
गुरुः ⬆16:50 ⬇05:15*
मङ्गलः ⬆06:25 ⬇17:48
शुक्रः ⬇15:08 ⬆03:14*
बुधः ⬆07:29 ⬇18:47
राहुः ⬆15:56 ⬇04:11*
केतुः ⬇15:56 ⬆04:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:47; साङ्गवः—09:13-10:38; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:07; प्रातः-मु॰2—07:07-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:31; मध्यरात्रिः—22:48-01:20

  • राहुकालः—13:29-14:55; यमघण्टः—06:22-07:47; गुलिककालः—09:13-10:38

  • शूलम्—दक्षिणा (►13:58); परिहारः–तैलम्

उत्सवाः

  • तुला-कावेरी-स्नान-समापनम्, शुक्ल-चतुर्थी-व्रतम्, १९१५-लवपुर-विद्रोहि-हत्या #१०८

१९१५-लवपुर-विद्रोहि-हत्या #१०८

Event occured on 1915-11-16 (gregorian).

viShNu gaNesha pingale and kartAr singh were executed by hanging by the British. They were active conspirators in the attempted mutiny (with German collaboration) under rAsh behArI bAsu. They were betrayed by spies such as Kirpal Singh.

Details

तुला-कावेरी-स्नान-समापनम्

End of Tula Kaveri Snanam. Also known as ta:kaḍaimugam.

Details

शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details