2023-11-17

(चि॰)

कार्त्तिकः-08-04 ,धनुः-पूर्वाषाढा🌛🌌 , वृश्चिकः-विशाखा-08-01🌞🌌 , ऊर्जः-08-25🌞🪐 , शुक्रः

  • Indian civil date: 1945-08-26, Islamic: 1445-05-04 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►11:03; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►25:15*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — धृतिः►07:31; शूलः►28:56*; गण्डः►
  • २|🌛-🌞|करणम् — भद्रा►11:03; बवम्►22:12; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.36° → -0.06°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-164.27° → -163.14°), बुधः (-15.69° → -16.15°), शनिः (-96.25° → -95.27°), शुक्रः (44.84° → 44.72°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:04🌞-17:46🌇
चन्द्रः ⬆09:49 ⬇21:33
शनिः ⬆12:56 ⬇00:33*
गुरुः ⬆16:45 ⬇05:10*
मङ्गलः ⬆06:24 ⬇17:47
शुक्रः ⬇15:07 ⬆03:15*
बुधः ⬆07:31 ⬇18:49
राहुः ⬆15:52 ⬇04:07*
केतुः ⬇15:52 ⬆04:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:29; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:08; प्रातः-मु॰2—07:08-07:53; साङ्गवः-मु॰2—09:24-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:43; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:41-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—10:39-12:04; यमघण्टः—14:55-16:20; गुलिककालः—07:48-09:13

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्

उत्सवाः

  • कृत्तिका-मण्डल-पारायण-आरम्भः, देवसेना-पञ्चमी, पाण्डव-(लाभ)-पञ्चमी, मुडवऩ् मुऴुक्कु, वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

देवसेना-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

कृत्तिका-मण्डल-पारायण-आरम्भः

Observed on day 1 of Vr̥ścikaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Conduct Veda parayanam in the evening, during (or at least on one of) these 48 days.

Details

मुडवऩ् मुऴुक्कु

Nadha Sharma (ta:muḍavan{}, i.e. lame man) and his wife Anavidyambikai came to Mayavaram in order to perform a tulā snānam in Kaveri. However, by the time they arrived, it was the last day of tulā māsa and they could not complete the snānam. They were disappointed yet spent their time doing Puja of the Lord, who appeared in their dreams and asked them to take a bath next morning (1st day of Vrschika) and reap full benefits of the Tula Kaveri Snanam itself!

Details

पाण्डव-(लाभ)-पञ्चमी

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:22→12:04

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

वृश्चिक-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 06:22→07:12

Vṛśchika-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Do danam of deepam.

कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details