2023-11-18

(चि॰)

कार्त्तिकः-08-05 ,धनुः-उत्तराषाढा🌛🌌 , वृश्चिकः-विशाखा-08-02🌞🌌 , ऊर्जः-08-26🌞🪐 , शनिः

  • Indian civil date: 1945-08-27, Islamic: 1445-05-05 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►09:18; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►24:04*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — विशाखा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — गण्डः►26:13*; वृद्धिः►
  • २|🌛-🌞|करणम् — बालवम्►09:18; कौलवम्►20:22; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-0.06° → 0.24°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-163.14° → -162.01°), शनिः (-95.27° → -94.28°), बुधः (-16.15° → -16.59°), शुक्रः (44.72° → 44.60°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:23-12:04🌞-17:46🌇
चन्द्रः ⬆10:45 ⬇22:33
शनिः ⬆12:52 ⬇00:29*
गुरुः ⬆16:41 ⬇05:06*
मङ्गलः ⬆06:23 ⬇17:45
शुक्रः ⬇15:07 ⬆03:16*
बुधः ⬆07:34 ⬇18:51
राहुः ⬆15:48 ⬇04:02*
केतुः ⬇15:48 ⬆04:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:48; साङ्गवः—09:13-10:39; मध्याह्नः—12:04-13:30; अपराह्णः—14:55-16:20; सायाह्नः—17:46-19:20
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:08; प्रातः-मु॰2—07:08-07:54; साङ्गवः-मु॰2—09:25-10:10; पूर्वाह्णः-मु॰2—11:41-12:27; अपराह्णः-मु॰2—13:58-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:32; मध्यरात्रिः—22:49-01:20

  • राहुकालः—09:13-10:39; यमघण्टः—13:30-14:55; गुलिककालः—06:23-07:48

  • शूलम्—प्राची (►09:25); परिहारः–दधि

उत्सवाः

  • जया-व्रतम्, तैमूरेण भट्नेर-ग्रहणम् #६२५, माधव-राव-क्षयः #२५१, रेज़ाङ्ग-ला-युद्धम् #६१, सर्प-पूजा, स्कन्दषष्ठी-व्रतम्

जया-व्रतम्

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

कार्तिके शुक्कपञ्चम्यां जयाव्रतमनुत्तमम्।
कर्तव्यं पापनाशाय श्रद्धया द्विजसत्तम॥५३॥
पूजयित्वा जयां विप्र यथाविधि समाहितः।
उपचारैः पोडशभिस्ततः शुचिरलङ्कृतः॥५४॥
विप्रैकं भोजयेच्चापि तस्मै दत्त्वा च दक्षिणाम्।
विसर्जयेत्ततः पश्चात्स्वयं भुञ्जीत वाग्यतः॥५५॥
यस्तु वे भक्तिसंयुक्तः स्नानं कुर्य्याज्जयादिने।
नश्यन्ति तस्य पापानि सिंहाक्रान्ता मृगा यथा॥५६॥
यदश्वमेधावभृथे फलं स्नानेन कीर्तितम्।
तत्फलं प्राप्यते विप्र स्नानेनापि जयादिने॥५७॥
अपुत्रो लभते पुत्रं वन्ध्या गर्भं च विन्दति।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात्॥५८॥

Details

माधव-राव-क्षयः #२५१

Event occured on 1772-11-18 (gregorian).

The young but bold and astute visionary, peshvA mAdhava rAv, died of tuberculosis at his favourite Ganesha Chintamani Temple, Theur. Aged 28. Before he died, he had succeeded in reuniting the confrederacy. Grant Duff - “And the plains of Panipat were not more fatal to the Maratha Empire than the early end of this excellent prince…”

Context: Madhavrao was infected with intestinal tuberculosis in May 1770. This disease is characterised by unbearable abdominal pain. Pain was such, that during his last days Madhavrao once asked for a dagger from his uncle to cut his belly so that he might escape from the terrible suffering! Madhavrao’s last days were unfortunately very painful.

He died on 18 November 1772 at 11 o' clock in the morning, with the word ‘Gajanan’ on his lips. Thousands of citizens visited the site and paid their last respects. Madhavrao was cremated on the banks of the river which was about half a mile from the temple. A small memorial carved out of stone rests today at that place as a memorial. His wife Ramabai chose to commit sati with his body at the time of cremation, even though Brahmin widows were not required to follow the ritual.

Details

रेज़ाङ्ग-ला-युद्धम् #६१

Event occured on 1962-11-18 (gregorian).

On this day, during the Sino-Indian War in 1962, Charlie ‘C’ company of 13 Kumaon, consisting of 124 Ahirs, heroically stopped Chinese at Rezang La. 114 out of about 120 Indians died killing about 1k Chinese soldiers.

The fight

The company was led by Major Shaitan Singh, who won a posthumous Param Vir Chakra for his actions. From the Indian point of view, Rezang La had the drawback that an intervening feature blocked artillery operation, so that the Indian infantry had to do without artillery cover.

When Rezang La was later revisited dead jawans were found in the trenches still holding on to their weapons… every single man of this company was found dead in his trench with several bullets or splinter wounds. The 2-inch mortar man died with a bomb still in his hand. The medical orderly had a syringe and bandage in his hands when the Chinese bullet hit him… Of the thousand mortar bombs with the defenders, all but seven had been fired and the rest were ready to be fired when the (mortar) section was overrun.

Aftermath

The inscription on the War Memorial at Chushul, Ladakh raised by the Indian Army in memory of the soldiers who died in the Battle of Rezang La, reads as below:

How can a man die better,
Than facing fearful odds,
For the ashes of his fathers,
And temples of his gods.

Details

सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vishnu’s boon to AdiSesha that humans will worship on this day

Details

स्कन्दषष्ठी-व्रतम्

One of the most important vratams, alongside Krishnajanmashtami, Shivaratri etc. Must observe fast. Offer Arghyam facing South, using Curd, Akshata, Water and Flowers (dadhnākṣatōdakaiḥ puṣpaiḥ) chanting the shloka mentioned. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, the regular kr̥ttikā vratam, and this most special skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं परम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्प्राप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

अस्यां हि श्रीः समायुक्तः यस्मात् स्कन्दोऽभवत् पुरा।
तस्मात्षष्ठ्यां न भुञ्जीत प्राप्नुयाद् भार्गवी सदा॥

सप्तर्षिदारज स्कन्द सेनाधिप महाबल।
रुद्रोमाग्निज षड्वक्त्र गङ्गागर्भ नमोऽस्तु ते॥

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

तैमूरेण भट्नेर-ग्रहणम् #६२५

Event occured on 1398-11-18 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Taimur captured Bhatnair fort from Rai Dalachandra.

Events (from MT)

The fort of Bhatnair stood on this road and offered formidable defense against the invader. Timur promptly besieged the fort after sweeping through the countryside and forced Rai Dalachandra into the defensive. On 10th November 1398, he suddenly assaulted fort with giant fort-breaking ballistas that hurled huge rocks over a ton on the fort walls. Prince Shah Rukh, Mazid al Baghdadi and Jahan Maliq, Timur’s fierce generals, led the assault on the Hindus. The Hindus retaliated with a heavy rain of fireworks from their ramparts, but the Timurids pushed on building mines to break the ramparts.

Finally, the fort ramparts were demolished and the Timurid army rushed into the fort capturing Dalachandra and killing other defenders after much desperate fighting at close quarters.

Other sources claim: “Dulachand initially opposed Timur but when hard-pressed he considered surrender. He was locked outside the walls of Bhatner by his brother and was later killed by Timur. The garrison of Bhatner then fought and were slaughtered to the last man. Bhatner was looted and burned to the ground.”

Context

Timur was on his way to wrest Delhi and India from the Tughlaqs, who had weakened.

Details