2023-11-22

(चि॰)

कार्त्तिकः-08-10 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , वृश्चिकः-अनूराधा-08-06🌞🌌 , ऊर्जः-08-30🌞🪐 , बुधः

  • Indian civil date: 1945-09-01, Islamic: 1445-05-09 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►23:04; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►18:35; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — हर्षणः►14:41; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलम्►12:07; गरजा►23:04; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (1.14° → 1.44°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.22° → 44.09°), बुधः (-17.87° → -18.27°), शनिः (-91.34° → -90.36°), गुरुः (-158.62° → -157.49°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:05🌞-17:46🌇
चन्द्रः ⬆13:58 ⬇02:21*
शनिः ⬆12:37 ⬇00:14*
गुरुः ⬆16:24 ⬇04:48*
मङ्गलः ⬇17:41 ⬆06:19*
शुक्रः ⬇15:07 ⬆03:18*
बुधः ⬆07:44 ⬇19:00
राहुः ⬆15:31 ⬇03:46*
केतुः ⬇15:31 ⬆03:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:55-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:55; साङ्गवः-मु॰2—09:26-10:12; पूर्वाह्णः-मु॰2—11:42-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:34; मध्यरात्रिः—22:49-01:21

  • राहुकालः—12:05-13:30; यमघण्टः—07:50-09:15; गुलिककालः—10:40-12:05

  • शूलम्—उदीची (►12:28); परिहारः–क्षीरम्

उत्सवाः

  • (सायन) षडशीति-पुण्यकालः, कंस-वधः, सहो-मासः/हेमन्तऋतुः, सायन-रवि-सङ्क्रमण-पुण्यकालः, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

(सायन) षडशीति-पुण्यकालः

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)
षडशीत्यां तु यद्दत्तं यद्दत्तं विषुवद्वये।
दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृश्यते॥
—स्मृतिकौस्तुभे

Details

कंस-वधः

Observed on Śukla-Daśamī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Lord Krishna killed Kamsa on this day; most popularly celebrated in Mathura and Uttar Pradesh.

Details

सायन-रवि-सङ्क्रमण-पुण्यकालः

  • 13:08→17:46

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:05→17:46

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सहो-मासः/हेमन्तऋतुः

  • 19:32→

Beginning of sahō-māsaḥ, marked by the transit of Sun into dhanū-rāshī. Also marks the beginning of hēmantar̥tuḥ. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details