2023-11-23

(चि॰)

कार्त्तिकः-08-11 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृश्चिकः-अनूराधा-08-07🌞🌌 , सहः-09-01🌞🪐 , गुरुः

  • Indian civil date: 1945-09-02, Islamic: 1445-05-10 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:02; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►17:13; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वज्रम्►11:49; सिद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►10:02; भद्रा►21:02; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (1.44° → 1.74°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-157.49° → -156.37°), शनिः (-90.36° → -89.38°), बुधः (-18.27° → -18.66°), शुक्रः (44.09° → 43.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:05🌞-17:46🌇
चन्द्रः ⬆14:42 ⬇03:17*
शनिः ⬆12:33 ⬇00:10*
गुरुः ⬆16:19 ⬇04:44*
मङ्गलः ⬇17:40 ⬆06:18*
शुक्रः ⬇15:06 ⬆03:19*
बुधः ⬆07:46 ⬇19:02
राहुः ⬆15:27 ⬇03:42*
केतुः ⬇15:27 ⬆03:42*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:50; साङ्गवः—09:15-10:40; मध्याह्नः—12:05-13:30; अपराह्णः—14:56-16:21; सायाह्नः—17:46-19:21
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:10; प्रातः-मु॰2—07:10-07:56; साङ्गवः-मु॰2—09:27-10:12; पूर्वाह्णः-मु॰2—11:43-12:28; अपराह्णः-मु॰2—13:59-14:44; सायाह्नः-मु॰2—16:15-17:00; सायाह्नः-मु॰3—17:00-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:34; मध्यरात्रिः—22:50-01:22

  • राहुकालः—13:30-14:56; यमघण्टः—06:25-07:50; गुलिककालः—09:15-10:40

  • शूलम्—दक्षिणा (►13:59); परिहारः–तैलम्

उत्सवाः

  • कैशिक-एकादशी, गुरुवायुपुर-एकादशी, भाग्य-नगरे मरून्मत्तोपप्लवः १९७९ #४४, भीष्म-पञ्चक-व्रत-आरम्भः, शिवराजः सप्तकोटेश्वर-मन्दिरनिर्माणम् आरभते #३५६, सर्व-उत्थान-एकादशी

भाग्य-नगरे मरून्मत्तोपप्लवः १९७९ #४४

Event occured on 1979-11-23 (gregorian).

On this Friday, crazed Muslim mobs _esecrated and burned the temple of Bhagyalakshmi at Charminar in Hyderabad - They broke the main Murti of Lakshmi. The riots went on for 10 days and the shops of Marwadis were destroyed.

Background

In 1979, dramatic events shook the Muslim world: revolution in Iran at the hands of Imam Khomeini, the occupation of Afghanistan by the Soviet Army, while in Mecca a commando of fanatics wreaked havoc at the Muslim holy site. Salahuddin Owaisi of AIMIM called for a Bandh in Hyderabad, even when India had nothing to do with it.

Aftermath

The riots stopped only after Saudi Arabia regain control of Grand Mosque in Mecca.
After the riots, the Congress Government led by then CM Chenna Reddy did not take ANY action against MIM rioters.

Details

भीष्म-पञ्चक-व्रत-आरम्भः

Observed on Śukla-Ēkādaśī tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Bhishma, lying on śaratalpa performed upadesha to Yudhisthira and other Pandavas for these five days. On the eleventh day in the month of Kārttika, Bhisma requested for water, and his thirst was quenched by Arjun, who brought the water of Gaṅgā by an arrow. Hence, Lord Krishna blessed Bhisma that all the people should offer libations to Bhishma and propitiate him beginning from Ekadashi and ending on the full-moon day. The Skanda Purana describes this highly meritorious ritual, Bhīṣmapañcaka Vrata, performed over five days during the bright half of the month of Kārttika. It includes specific practices like offering libations and Arghya to Bhīṣma. This Vrata is noted for its difficulty; it includes the worship of Lord Hari, and the use of specific offerings like cowdung, honey, milk, and ghee for purification rituals. The observance of this Vrata brings immense spiritual benefits, including the eradication of sins and contentment for numerous births.

कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्यतव्रतः।
एकादश्यां तु गृह्णीयाद् व्रतं पञ्चदिनात्मकम्॥१॥
शरपञ्जरसुप्तेन भीष्मेण तु महात्मना।
राजधर्मा मोक्षधर्मा दानधर्मास्ततः परम्।
कथिता पाण्डुदायादैः कृष्णेनापि श्रुतास्तदा॥२॥
ततः प्रीतेन मनसा वासुदेवेन भाषितम्।
धन्यधन्योऽसि भीष्म त्वं धर्माः संश्रावितास्त्वया॥३॥
एकादश्यां कार्तिकस्य याचितं च जलं त्वया।
अर्जुनेन समानीतं गाङ्गं बाणस्य वेगतः॥४॥
तुष्टानि तव गात्राणि तस्मादद्यदिनावधि।
पूर्णान्तं सर्वलोकास्त्वां तर्पयन्त्वर्घ्यदानतः॥५॥
तस्मात् सर्वप्रयत्नेन मम सन्तुष्टिकारकम्।
एतद् व्रतं प्रकुर्वन्तु भीष्मपञ्चकसंज्ञितम्॥६॥
कार्तिकस्य व्रतं कृत्वा न कुर्याद् भीष्मपञ्चकम्।
समग्रं कार्तिकव्रतं वृथा तस्य भविष्यति॥७॥
अशक्तश्चेन्नरो भूयादसमर्थश्च कार्तिके।
भीष्मस्य पञ्चकं कृत्वा कार्तिकस्य फलं लभेत्॥८॥
सत्यव्रताय शुचये गाङ्गेयाय महात्मने।
भीष्मायैतद् ददाम्यर्घ्यमाजन्मब्रह्मचारिणे॥९॥
सव्येनानेन मन्त्रेण तर्पणं सार्ववर्णिकम्॥१०॥
व्रताङ्गत्वात् पूर्णिमायां प्रदेयः पापपूरुषः।
अपुत्रेण प्रकर्तव्यं सर्वथा भीष्मपञ्चकम्॥११॥
यः पुत्रार्थं व्रतं कुर्यात् सस्त्रीको भीष्मपञ्चकम्।
प्रदत्त्वा पापपुरुषं वर्षमध्ये सुतं लभेत्॥१२॥
अवश्यमेव कर्तव्यं तस्माद् भीष्मस्य पञ्चकम्।
विष्णुप्रीतिकरं प्रोक्तं मया भीष्मस्य पञ्चकम्॥१३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये भीष्म पञ्चकव्रतमाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः॥३२॥

Details

गुरुवायुपुर-एकादशी

कैशिक-एकादशी

The Shukla-paksha Ekadashi of vr̥śchikamāsa is also celebrated as kaiśika-ēkādaśī. Kaisika Puranam, consisting of 82 shlokas describes the story of ta:nampāḍuvān and a rākṣasa who attained mukti by nāmasaṅkīrtanam and the fruits of ta:nampāḍuvān’s nāmasaṅkīrtanam, respectively!

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

सर्व-उत्थान-एकादशी

The Shukla-paksha Ekadashi of kārttika month is known as utthāna-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

शिवराजः सप्तकोटेश्वर-मन्दिरनिर्माणम् आरभते #३५६

Event occured on 1667-11-23 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 13th November 1668 (in the same month as the raid on bArdesh, Goa), Shivaji commenced the construction of the temple of Shri Saptakoteshvara at Narwe.

Formerly the temple of Shri Saptakoteshvara, the family deity of the Kadamba dynasty that ruled over Goa in the 12th century, was in the village named Narwe (Naroa) in Divadi, a tiny coastal island. It was destroyed by the Muslims and the stone image of the deity was hidden by the devotees in the embankment of a field.

When Goa came under the sway of Vijayanagar, Madhava, a minister of that Empire, built a new magnificent temple at the same place and reestablished the deity. This, too, was destroyed in 1540 – this time by the Portuguese - along with many other temples. They built a chapel dedicated to Nossa Senhora Candelaria in its place.

Some remains of the ancient temple could still be noticed in the chapel. The image of the deity was smuggled out of Goa and a temple was built in another village within Adilshahi territory also named Narwe (Naroa) in the district of Dicholi, opposite the one in Divadi. This temple, it seems, was in a very dilapidated condition.

Shivaji was now building a new one at that site which he perhaps intended would serve as a beacon of hope for his Hindu brethren in Goa. This was all that he could do for them at the moment.

Details