2023-11-29

(चि॰)

कार्त्तिकः-08-17 ,मिथुनम्-मृगशीर्षम्🌛🌌 , वृश्चिकः-अनूराधा-08-13🌞🌌 , सहः-09-07🌞🪐 , बुधः

  • Indian civil date: 1945-09-08, Islamic: 1445-05-16 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►13:57; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►13:56; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — साध्यः►20:50; शुभः►
  • २|🌛-🌞|करणम् — गरजा►13:57; वणिजा►26:06*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.24° → 3.53°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.24° → 43.09°), शनिः (-84.52° → -83.55°), बुधः (-20.31° → -20.56°), गुरुः (-150.77° → -149.66°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — कन्या►24:39*; तुला►. **बुध** — धनुः►. **राहु** — मीनः►. **केतु** — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:28-12:07🌞-17:46🌇
चन्द्रः ⬇08:01 ⬆19:40
शनिः ⬆12:10 ⬇23:48
गुरुः ⬆15:53 ⬇04:18*
मङ्गलः ⬇17:33 ⬆06:13*
शुक्रः ⬇15:06 ⬆03:24*
बुधः ⬆07:58 ⬇19:13
राहुः ⬆15:03 ⬇03:17*
केतुः ⬇15:03 ⬆03:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:53; साङ्गवः—09:18-10:42; मध्याह्नः—12:07-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:46-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:13; प्रातः-मु॰2—07:13-07:59; साङ्गवः-मु॰2—09:29-10:14; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:00-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:37; मध्यरात्रिः—22:51-01:24

  • राहुकालः—12:07-13:32; यमघण्टः—07:53-09:18; गुलिककालः—10:42-12:07

  • शूलम्—उदीची (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • शिवराजो बारादेशं लुण्ठति #३५६

शिवराजो बारादेशं लुण्ठति #३५६

Event occured on 1667-11-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

shivAjI invaded bArdesh with 5k foot and 1k horse, plundered and withdrew after 3 days. 2 Portuguese priests were killed. An English account from 10 days later says that the cause was irritation at roman catholic fanaticism (which was then rescinded by the Portuguese viceroy) - but this is not mentioned in Portuguese or Dutch letters and the later agreement, which say that the objective was to capture the desai-s from there who were using it as a base for their looting operations with Portuguese support.

Details