{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-09-09, Islamic: 1445-05-17 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►14:25; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►14:59; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अनूराधा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शुभः►20:09; शुक्लः►
  • २|🌛-🌞|करणम् — भद्रा►14:25; बवम्►26:53*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (3.53° → 3.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-149.66° → -148.55°), शनिः (-83.55° → -82.58°), बुधः (-20.56° → -20.77°), शुक्रः (43.09° → 42.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:29-12:08🌞-17:47🌇
चन्द्रः ⬇08:54 ⬆20:35
शनिः ⬆12:07 ⬇23:44
गुरुः ⬆15:49 ⬇04:13*
मङ्गलः ⬇17:32 ⬆06:12*
शुक्रः ⬇15:06 ⬆03:25*
बुधः ⬆07:59 ⬇19:14
राहुः ⬆14:58 ⬇03:13*
केतुः ⬇14:58 ⬆03:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:53; साङ्गवः—09:18-10:43; मध्याह्नः—12:08-13:32; अपराह्णः—14:57-16:22; सायाह्नः—17:47-19:22
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:14; प्रातः-मु॰2—07:14-07:59; साङ्गवः-मु॰2—09:29-10:15; पूर्वाह्णः-मु॰2—11:45-12:30; अपराह्णः-मु॰2—14:01-14:46; सायाह्नः-मु॰2—16:16-17:01; सायाह्नः-मु॰3—17:01-17:47
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:38; मध्यरात्रिः—22:52-01:24

  • राहुकालः—13:32-14:57; यमघण्टः—06:29-07:53; गुलिककालः—09:18-10:43

  • शूलम्—दक्षिणा (►14:01); परिहारः–तैलम्

उत्सवाः

  • गणाधिप-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्, लाट-मन्दिर-पुनर्-नाशः #३५८, सौभाग्य-सुन्दरी-व्रतम्

गणाधिप-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as gaṇādhipa-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details

लाट-मन्दिर-पुनर्-नाशः #३५८

Event occured on 1665-11-30 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Awrangzeb ordered redestruction of temples being reconstructed in Gujarat.

As it has come to His Majesty’s knowledge that some inhabitants of the mahals appertaining to the province of Gujarat have again built the temples which had been demolished by imperial order before his accession…therefore, His Majesty orders that the formerly demolished and recently restored temples should be pulled down.

Details

सौभाग्य-सुन्दरी-व्रतम्

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Kārttikaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details