2023-12-09

(चि॰)

कार्त्तिकः-08-27 ,तुला-चित्रा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-23🌞🌌 , सहः-09-17🌞🪐 , शनिः

  • Indian civil date: 1945-09-18, Islamic: 1445-05-26 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►10:40; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शोभनः►23:32; अतिगण्डः►
  • २|🌛-🌞|करणम् — कौलवम्►18:58; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (6.18° → 6.48°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (41.65° → 41.48°), गुरुः (-139.74° → -138.65°), शनिः (-74.87° → -73.91°), बुधः (-20.40° → -19.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:11🌞-17:49🌇
चन्द्रः ⬇14:59 ⬆03:50*
शनिः ⬆11:33 ⬇23:11
गुरुः ⬆15:11 ⬇03:35*
मङ्गलः ⬇17:23 ⬆06:05*
शुक्रः ⬇15:08 ⬆03:33*
बुधः ⬆08:03 ⬇19:16
राहुः ⬆14:21 ⬇02:35*
केतुः ⬇14:21 ⬆02:35*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:22-10:47; मध्याह्नः—12:11-13:36; अपराह्णः—15:00-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:28

  • राहुकालः—09:22-10:47; यमघण्टः—13:36-15:00; गुलिककालः—06:34-07:58

  • शूलम्—प्राची (►09:34); परिहारः–दधि

उत्सवाः

  • द्विपुष्कर-योगः, रै-लीलाऽपहृतस्त्री रक्षति #७७, वैष्णव-उत्पन्ना-एकादशी, व्यञ्जुली-महाद्वादशी, हरिवासरः

द्विपुष्कर-योगः

  • 06:34→10:40

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. The dvipuṣkara occurs when the bhadrā tithis coincide with the same days as above, but with the dvipāda nakṣatras, which are mr̥gaśīrṣa, chitrā and dhaniṣṭhā. Like the tripuṣkara which gives a three-fold multiplier for śubha and aśubha, the dvipuṣkara has a two-fold effect.

त्रिपुष्कराख्योऽदितिवह्निविश्वद्वीशाजपादर्यमभेषु योगः।
भद्राख्यतिथ्योऽर्ककुजार्कजाश्चेच्छुभाशुभेषु त्रिगुणः प्रदिष्टः॥२६॥
द्विपुष्करो द्विगुणदचित्राचान्द्रवसुष्वपि।
त एव तिथिवाराश्चेद् गुरुर्वा कैश्चिदुच्यते॥२७॥
—मुहूर्तमाला

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

हरिवासरः

  • →12:46

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

रै-लीलाऽपहृतस्त्री रक्षति #७७

Event occured on 1946-12-09 (gregorian).

On this day, Leela Roy reached Ramganj on 9 December, walking 90 miles on foot from Chaumohani in an effort to rescue kidnapped Hindu girls after the Noakhali riots. She recovered 1,307 abducted girls. Her organisation, the National Services Institute, set up 17 relief camps.

Context

Great numbers of Hindu women were gang-raped and kidnapped after the Noakhali riots. On 20 October, at a meeting of the Chattogram Mahila Sangha, the Chittagong branch of the All India Women’s Conference, presided over by Nellie Sengupta, a resolution was passed that the organisation would work for the relief and recovery of the abducted Hindu women. The Noakhali Relief Committee was formed. From 26 October onwards, the committee began to send a group of volunteers led by Ashoka Gupta to Noakhali for relief operations on a weekly basis.

In December, the Srihatta Mahila Sangha decided to send Kiranshashi Deb, Leela Dasgupta, Saralabala Deb and Suhasini Das to Noakhali for relief work.

Details

वैष्णव-उत्पन्ना-एकादशी

The Krishna-paksha Ekadashi of kārttika month is known as utpannā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

व्यञ्जुली-महाद्वादशी

Dvadashi tithi, which is present at sunrise on two consecutive days.

Details