2023-12-10

(चि॰)

कार्त्तिकः-08-27 ,तुला-स्वाती🌛🌌 , वृश्चिकः-ज्येष्ठा-08-24🌞🌌 , सहः-09-18🌞🪐 , भानुः

  • Indian civil date: 1945-09-19, Islamic: 1445-05-27 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►07:13; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — स्वाती►11:47; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — अतिगण्डः►22:30; सुकर्म►
  • २|🌛-🌞|करणम् — तैतिलम्►07:13; गरजा►19:17; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (6.48° → 6.77°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (41.48° → 41.31°), बुधः (-19.94° → -19.36°), गुरुः (-138.65° → -137.57°), शनिः (-73.91° → -72.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:12🌞-17:49🌇
चन्द्रः ⬇15:43 ⬆04:43*
शनिः ⬆11:29 ⬇23:07
गुरुः ⬆15:07 ⬇03:30*
मङ्गलः ⬇17:22 ⬆06:05*
शुक्रः ⬇15:08 ⬆03:34*
बुधः ⬆08:01 ⬇19:15
राहुः ⬆14:17 ⬇02:31*
केतुः ⬇14:17 ⬆02:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-07:58; साङ्गवः—09:23-10:47; मध्याह्नः—12:12-13:36; अपराह्णः—15:01-16:25; सायाह्नः—17:49-19:25
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:19; प्रातः-मु॰2—07:19-08:04; साङ्गवः-मु॰2—09:34-10:19; पूर्वाह्णः-मु॰2—11:49-12:34; अपराह्णः-मु॰2—14:04-14:49; सायाह्नः-मु॰2—16:19-17:04; सायाह्नः-मु॰3—17:04-17:49
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:43; मध्यरात्रिः—22:55-01:29

  • राहुकालः—16:25-17:49; यमघण्टः—12:12-13:36; गुलिककालः—15:01-16:25

  • शूलम्—प्रतीची (►11:04); परिहारः–गुडम्

उत्सवाः

  • कार्त्तिगै-ञायिऱ्ऱुक्किऴमै, प्रदोष-व्रतम्

कार्त्तिगै-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

प्रदोष-व्रतम्

  • 17:49→19:25

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

Details