2023-12-13

(चि॰)

मार्गशीर्षः-09-01 ,वृश्चिकः-ज्येष्ठा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-27🌞🌌 , सहः-09-21🌞🪐 , बुधः

  • Indian civil date: 1945-09-22, Islamic: 1445-05-30 Jumādā al-ʾAwwal/ʾŪlā, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►27:09*; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►11:03; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — शूलः►16:13; गण्डः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►16:09; बवम्►27:09*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.35° → 7.64°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-71.05° → -70.10°), गुरुः (-135.40° → -134.32°), बुधः (-17.74° → -16.68°), शुक्रः (40.96° → 40.79°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:36-12:13🌞-17:50🌇
चन्द्रः ⬆06:40 ⬇18:21
शनिः ⬆11:18 ⬇22:56
गुरुः ⬆14:54 ⬇03:18*
मङ्गलः ⬇17:19 ⬆06:03*
शुक्रः ⬇15:09 ⬆03:38*
बुधः ⬆07:53 ⬇19:05
राहुः ⬆14:05 ⬇02:19*
केतुः ⬇14:05 ⬆02:19*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:00; साङ्गवः—09:24-10:49; मध्याह्नः—12:13-13:37; अपराह्णः—15:02-16:26; सायाह्नः—17:50-19:26
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:21; प्रातः-मु॰2—07:21-08:06; साङ्गवः-मु॰2—09:36-10:21; पूर्वाह्णः-मु॰2—11:51-12:36; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:20-17:05; सायाह्नः-मु॰3—17:05-17:50
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:45; मध्यरात्रिः—22:57-01:30

  • राहुकालः—12:13-13:37; यमघण्टः—08:00-09:24; गुलिककालः—10:49-12:13

  • शूलम्—उदीची (►12:36); परिहारः–क्षीरम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, धन-व्रतम्, पार्वण-प्रायश्चित्तावकाशः दर्शे, वनदुर्गानवरात्र-आरम्भः, २००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२२

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

धन-व्रतम्

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

अथ मार्गसिताद्यायां धनव्रतमनुत्तमम्।
नक्तं विष्ण्वर्चनं होमैः सौवर्णीं हुतभुक्तनुम्॥३८॥
रक्तवस्त्रयुगाच्छन्नां द्विजाय प्रतिपादयेत्।
एवं कृत्वा धनैर्धान्यैः समृद्धो जायते भुवि॥३९॥
वह्निना दग्धपापस्तु विष्णुलोके महीयते॥

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

२००१ वर्षे सांसदभवने मरुराक्षसप्रहारः #२२

Event occured on 2001-12-13 (gregorian).

Islamic terrorists belonging to Lashkar-e-Taiba (LeT “Army of the Pure”) and Jaish-e-Mohammed (JeM, “Army of Muhammad”) attack Indian parliament. Deaths: 9 Indians (Constable Kamlesh Kumari of CRPF who raised the alarm), and 5 jihAdis. Injured: 18.

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

वनदुर्गानवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details