2023-12-15

(चि॰)

मार्गशीर्षः-09-03 ,धनुः-पूर्वाषाढा🌛🌌 , वृश्चिकः-ज्येष्ठा-08-29🌞🌌 , सहः-09-23🌞🪐 , शुक्रः

  • Indian civil date: 1945-09-24, Islamic: 1445-06-02 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- वृश्चिकः, तं- कार्त्तिगै, म- वृश्चिकं, प- मग्घर, अ- आघोण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►22:30; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►08:08; उत्तराषाढा►30:22*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — ज्येष्ठा►
    • राशि-मासः — कार्त्तिकः►

  • 🌛+🌞योगः — वृद्धिः►10:13; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:44; गरजा►22:30; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (7.93° → 8.22°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-15.43° → -14.00°), गुरुः (-133.25° → -132.18°), शनिः (-69.14° → -68.19°), शुक्रः (40.61° → 40.43°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:14🌞-17:51🌇
चन्द्रः ⬆08:38 ⬇20:24
शनिः ⬆11:11 ⬇22:48
गुरुः ⬆14:46 ⬇03:10*
मङ्गलः ⬇17:17 ⬆06:01*
शुक्रः ⬇15:10 ⬆03:40*
बुधः ⬆07:44 ⬇18:55
राहुः ⬆13:57 ⬇02:10*
केतुः ⬇13:57 ⬆02:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:01; साङ्गवः—09:25-10:50; मध्याह्नः—12:14-13:38; अपराह्णः—15:03-16:27; सायाह्नः—17:51-19:27
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:22; प्रातः-मु॰2—07:22-08:07; साङ्गवः-मु॰2—09:37-10:22; पूर्वाह्णः-मु॰2—11:52-12:37; अपराह्णः-मु॰2—14:06-14:51; सायाह्नः-मु॰2—16:21-17:06; सायाह्नः-मु॰3—17:06-17:51
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:46; मध्यरात्रिः—22:58-01:31

  • राहुकालः—10:50-12:14; यमघण्टः—15:03-16:27; गुलिककालः—08:01-09:25

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्