2023-12-21

(चि॰)

मार्गशीर्षः-09-09 ,मीनः-रेवती🌛🌌 , धनुः-मूला-09-06🌞🌌 , सहः-09-29🌞🪐 , गुरुः

  • Indian civil date: 1945-09-30, Islamic: 1445-06-08 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►09:37; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रेवती►22:07; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — वरीयान्►13:23; परिघः►
  • २|🌛-🌞|करणम् — कौलवम्►09:37; तैतिलम्►20:55; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.12° → -1.77°), मङ्गलः (9.65° → 9.94°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (39.52° → 39.34°), शनिः (-63.46° → -62.52°), गुरुः (-126.87° → -125.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — तुला►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:17🌞-17:54🌇
चन्द्रः ⬆13:24 ⬇02:06*
शनिः ⬆10:48 ⬇22:27
गुरुः ⬆14:22 ⬇02:45*
मङ्गलः ⬇17:12 ⬆05:57*
शुक्रः ⬇15:13 ⬆03:47*
बुधः ⬆06:58 ⬇18:07
राहुः ⬆13:32 ⬇01:46*
केतुः ⬇13:32 ⬆01:46*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:04; साङ्गवः—09:28-10:53; मध्याह्नः—12:17-13:41; अपराह्णः—15:06-16:30; सायाह्नः—17:54-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:25; प्रातः-मु॰2—07:25-08:10; साङ्गवः-मु॰2—09:40-10:25; पूर्वाह्णः-मु॰2—11:55-12:39; अपराह्णः-मु॰2—14:09-14:54; सायाह्नः-मु॰2—16:24-17:09; सायाह्नः-मु॰3—17:09-17:54
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:49; मध्यरात्रिः—23:01-01:34

  • राहुकालः—13:41-15:06; यमघण्टः—06:40-08:04; गुलिककालः—09:28-10:53

  • शूलम्—दक्षिणा (►14:09); परिहारः–तैलम्

उत्सवाः

  • वनदुर्गानवरात्र-समापनम्, शम्भुराजो द्वादशदेशं गृह्णाति #३४०

शम्भुराजो द्वादशदेशं गृह्णाति #३४०

Event occured on 1683-12-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

Sambhaji’s army attacked Salsette and Bardez. Sambhaji had 6 thousand cavalry and 8-10 thousand infantry with him. Marathas plundered Bardesh and town of Madgaon. After having captured Salsette and Bardesh (Bardez) the Marathas were exerting to take the island of Goa as well. French factor of Surat Francois Martin has described the poor condition of the Portuguese, he said the viceroy was completely dependent on Mughal aid now.

Details

वनदुर्गानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vanadurga Navaratri. Specially celebrated in Karthiramangalam.

Details