2023-12-25

(चि॰)

मार्गशीर्षः-09-14 ,वृषभः-रोहिणी🌛🌌 , धनुः-मूला-09-10🌞🌌 , सहस्यः-10-04🌞🪐 , सोमः

  • Indian civil date: 1945-10-04, Islamic: 1445-06-12 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►29:47*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — रोहिणी►21:37; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शुभः►28:18*; शुक्लः►
  • २|🌛-🌞|करणम् — गरजा►17:48; वणिजा►29:47*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (10.79° → 11.07°), बुधः (5.35° → 7.60°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (38.77° → 38.58°), गुरुः (-122.69° → -121.65°), शनिः (-59.70° → -58.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:42-12:19🌞-17:56🌇
चन्द्रः ⬆16:36 ⬇05:50*
शनिः ⬆10:34 ⬇22:12
गुरुः ⬆14:05 ⬇02:29*
मङ्गलः ⬇17:09 ⬆05:54*
शुक्रः ⬇15:15 ⬆03:53*
बुधः ⬇17:28 ⬆06:10*
राहुः ⬆13:16 ⬇01:29*
केतुः ⬇13:16 ⬆01:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:06; साङ्गवः—09:30-10:55; मध्याह्नः—12:19-13:43; अपराह्णः—15:08-16:32; सायाह्नः—17:56-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:41; अपराह्णः-मु॰2—14:11-14:56; सायाह्नः-मु॰2—16:26-17:11; सायाह्नः-मु॰3—17:11-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:03-01:36

  • राहुकालः—08:06-09:30; यमघण्टः—10:55-12:19; गुलिककालः—13:43-15:08

  • शूलम्—प्राची (►09:42); परिहारः–दधि