2023-12-26

(चि॰)

मार्गशीर्षः-09-15 ,वृषभः-मृगशीर्षम्🌛🌌 , धनुः-मूला-09-11🌞🌌 , सहस्यः-10-05🌞🪐 , मङ्गलः

  • Indian civil date: 1945-10-05, Islamic: 1445-06-13 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►30:03*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►22:19; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मूला►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — शुक्लः►27:17*; ब्राह्मः►
  • २|🌛-🌞|करणम् — भद्रा►17:51; बवम्►30:03*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (11.07° → 11.35°), बुधः (7.60° → 9.71°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (38.58° → 38.39°), गुरुः (-121.65° → -120.61°), शनिः (-58.76° → -57.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — वृश्चिकः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:42-12:19🌞-17:57🌇
चन्द्रः ⬆17:30
शनिः ⬆10:30 ⬇22:09
गुरुः ⬆14:01 ⬇02:25*
मङ्गलः ⬇17:08 ⬆05:53*
शुक्रः ⬇15:16 ⬆03:54*
बुधः ⬇17:19 ⬆06:01*
राहुः ⬆13:12 ⬇01:25*
केतुः ⬇13:12 ⬆01:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:07; साङ्गवः—09:31-10:55; मध्याह्नः—12:19-13:44; अपराह्णः—15:08-16:32; सायाह्नः—17:57-19:32
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:27; प्रातः-मु॰2—07:27-08:12; साङ्गवः-मु॰2—09:42-10:27; पूर्वाह्णः-मु॰2—11:57-12:42; अपराह्णः-मु॰2—14:12-14:57; सायाह्नः-मु॰2—16:27-17:12; सायाह्नः-मु॰3—17:12-17:57
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:51; मध्यरात्रिः—23:03-01:36

  • राहुकालः—15:08-16:32; यमघण्टः—09:31-10:55; गुलिककालः—12:19-13:44

  • शूलम्—उदीची (►11:12); परिहारः–क्षीरम्

उत्सवाः

  • अन्धकासुर-वधः, अन्नपूर्णा-जयन्ती, त्रिपुर-भैरवी-जयन्ती, दत्तात्रेय-जयन्ती, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मार्गशीर्ष-पूर्णिमा, सर्प-बल्युत्सर्जनम्

अन्धकासुर-वधः

Observed on Mr̥gaśīrṣam nakshatra of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Details

अन्नपूर्णा-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

दत्तात्रेय-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Pradōṣaḥ/puurvaviddha).

आदौ ब्रह्मा मध्ये विष्णुरन्ते देवः सदाशिवः।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते॥

Details

मार्गशीर्ष-पूर्णिमा

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Do dānam of salt, sundararūpatvasiddhyartham!

मार्गशीर्षे शुक्लपञ्चदश्यां मृगशिरोयुतायां चूर्णितलवणस्य सुवर्णेन प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रतिपादयेत्। अनेन कर्मणा रूपसौभाग्यलाभो जायते इति विष्णुनोक्तं सुवर्णसहितचूर्णितलवणदानम्। तत्रापि चन्द्रोदयव्यापिन्येव ग्राह्या।

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्प-बल्युत्सर्जनम्

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer final bali to serpents on to this day, in the night after sthālīpāka.

प्रक्रिया ऽत्र

Details

त्रिपुर-भैरवी-जयन्ती

Observed on Paurṇamāsī tithi of Mārgaśīrṣaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Tripura Bhairavi is 5th of the Dasha Maha Vidyas.

Details