2023-12-30

(चि॰)

मार्गशीर्षः-09-18 ,कर्कटः-आश्रेषा🌛🌌 , धनुः-पूर्वाषाढा-09-15🌞🌌 , सहस्यः-10-09🌞🪐 , शनिः

  • Indian civil date: 1945-10-09, Islamic: 1445-06-17 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►09:44; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►29:40*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — विष्कम्भः►26:51*; प्रीतिः►
  • २|🌛-🌞|करणम् — भद्रा►09:44; बवम्►22:47; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (12.19° → 12.47°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-55.02° → -54.09°), गुरुः (-117.53° → -116.51°), बुधः (15.10° → 16.55°), शुक्रः (37.81° → 37.61°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:44-12:21🌞-17:59🌇
चन्द्रः ⬇09:07 ⬆20:59
शनिः ⬆10:16 ⬇21:54
गुरुः ⬆13:46 ⬇02:09*
मङ्गलः ⬇17:05 ⬆05:51*
शुक्रः ⬇15:19 ⬆03:59*
बुधः ⬇16:50 ⬆05:33*
राहुः ⬆12:55 ⬇01:08*
केतुः ⬇12:55 ⬆01:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:08; साङ्गवः—09:33-10:57; मध्याह्नः—12:21-13:46; अपराह्णः—15:10-16:34; सायाह्नः—17:59-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:29; प्रातः-मु॰2—07:29-08:14; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:53; मध्यरात्रिः—23:05-01:38

  • राहुकालः—09:33-10:57; यमघण्टः—13:46-15:10; गुलिककालः—06:44-08:08

  • शूलम्—प्राची (►09:44); परिहारः–दधि

उत्सवाः

  • आखुरथ-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

आखुरथ-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as ākhuratha-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details