{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-10-10, Islamic: 1445-06-18 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►11:56; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — प्रीतिः►27:36*; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवम्►11:56; कौलवम्►25:10*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (12.47° → 12.75°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-54.09° → -53.16°), शुक्रः (37.61° → 37.42°), गुरुः (-116.51° → -115.49°), बुधः (16.55° → 17.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:22🌞-17:59🌇
चन्द्रः ⬇09:48 ⬆21:46
शनिः ⬆10:12 ⬇21:51
गुरुः ⬆13:42 ⬇02:05*
मङ्गलः ⬇17:04 ⬆05:50*
शुक्रः ⬇15:20 ⬆04:01*
बुधः ⬇16:45 ⬆05:28*
राहुः ⬆12:51 ⬇01:04*
केतुः ⬇12:51 ⬆01:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:09; साङ्गवः—09:33-10:58; मध्याह्नः—12:22-13:46; अपराह्णः—15:11-16:35; सायाह्नः—17:59-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:44-10:29; पूर्वाह्णः-मु॰2—11:59-12:44; अपराह्णः-मु॰2—14:14-14:59; सायाह्नः-मु॰2—16:29-17:14; सायाह्नः-मु॰3—17:14-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:54; मध्यरात्रिः—23:06-01:39

  • राहुकालः—16:35-17:59; यमघण्टः—12:22-13:46; गुलिककालः—15:11-16:35

  • शूलम्—प्रतीची (►11:14); परिहारः–गुडम्

उत्सवाः

  • वसाय्-सन्धिः #२२१

वसाय्-सन्धिः #२२१

Event occured on 1802-12-31 (gregorian).

In a selfish and short-sighted move, bAjI-rAv 2 signed the Treaty of Bassein and became a subordinate ally of the British after running away from yashvantrAv holkar’s vectorious army. Earlier he had taken shiNDe’s side in the shiNDe-holkar rivalry and had executed yashvantrAv’s brother by elephant trampling. Soon, with successful execution of the “divide and conquer” strategy, the East India Company forces won against the shiNDe army in isolation; and then the holkar army.

Details