2024-01-02

(चि॰)

मार्गशीर्षः-09-21 ,सिंहः-पूर्वफल्गुनी🌛🌌 , धनुः-पूर्वाषाढा-09-18🌞🌌 , सहस्यः-10-12🌞🪐 , मङ्गलः

  • Indian civil date: 1945-10-12, Islamic: 1445-06-20 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►17:11; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►11:39; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सौभाग्यः►29:28!; शोभनः►
  • २|🌛-🌞|करणम् — वणिजा►17:11; भद्रा►30:31!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.02° → 13.30°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.22° → 37.02°), शनिः (-52.23° → -51.30°), गुरुः (-114.48° → -113.46°), बुधः (18.93° → 19.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:23🌞-18:00🌇
चन्द्रः ⬇11:02 ⬆23:18
शनिः ⬆10:05 ⬇21:44
गुरुः ⬆13:34 ⬇01:57*
मङ्गलः ⬇17:03 ⬆05:49*
शुक्रः ⬇15:22 ⬆04:04*
बुधः ⬇16:36 ⬆05:20*
राहुः ⬆12:43 ⬇00:56*
केतुः ⬇12:43 ⬆00:56*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:10; साङ्गवः—09:34-10:59; मध्याह्नः—12:23-13:47; अपराह्णः—15:12-16:36; सायाह्नः—18:00-19:36
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:30; प्रातः-मु॰2—07:30-08:15; साङ्गवः-मु॰2—09:45-10:30; पूर्वाह्णः-मु॰2—12:00-12:45; अपराह्णः-मु॰2—14:15-15:00; सायाह्नः-मु॰2—16:30-17:15; सायाह्नः-मु॰3—17:15-18:00
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:54; मध्यरात्रिः—23:07-01:40

  • राहुकालः—15:12-16:36; यमघण्टः—09:34-10:59; गुलिककालः—12:23-13:47

  • शूलम्—उदीची (►11:15); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, अव्रङ्गज़ेब उदयपुरमन्दिरनाशम् आदिशति #३४५, उन्दु-मदक्कळिऱ्ऱऩ्, त्रिपुष्कर-योगः

अनध्यायः

  • 18:00→06:46

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अव्रङ्गज़ेब उदयपुरमन्दिरनाशम् आदिशति #३४५

Event occured on 1679-01-02 (gregorian). Julian date was converted to Gregorian in this reckoning.

Aurangzeb, occupying udayapura, orders the destruction of all 3 temples on the bank of Maharana’s lake, Udaipur. Siyah Akhbarat-i-Darbar-i-Mu’alla Julus 23, Zilqad 29 / 23rd December 1679.

Excerpts

“Yesterday, Yakka Taz Khan and mimar (architect or mason) Hira brought before the Emperor the tarah (plans or designs) of the temples built on the bank of Rana’s lake and submitted that at a distance of about five kos, there was another lake also. It was ordered by the Emperor that Hasan Ali Khan, Ruhullah Khan, Yakka Taz Khan, Ibadullah Khan and Tahavvara Khan should go and destroy the temples.” “On the 7th Muharram / 29th January 1680, Hasan Ali Khan brought to the Emperor twenty camel-loads of tents and other things captured from the Rana’s palace and reported that one hundred and seventy-two (172) other temples in the environs of Udaipur had been destroyed. The Khan received the title of Bahadur ‘Alamgirshahi’."

After the death of Maharaja Jaswant Singh of Jodhpur in the Kabul Subah, he tried to eliminate the Rathors of Marwar as a political power in Rajputana. But Maharana Raj Singh of Mewar, in line with the great traditions of his House, came out in open support of the Rathors.. This led to war with both Mewar and Marwar during which the temples built on the bank of Rana’s lake were destroyed by his orders.

Raj Singh opposed Aurangzeb multiple times, once to save the Kishangarh princess Charumati from the Mughals and once by denouncing the Jizya tax levied by Aurangzeb. Chatrapati Shivaji Maharaj had once taunted Aurangzeb by telling him to ask the Rana of Mewar who is the head of the Hindus for Jizya if he had the guts instead of terrorising unarmed citizens.

The rANa died on 22 October 1680 (aged 51). It is said that the Rana was eventually poisoned by his own men who were bribed by the Mughal emperor Aurangzeb.

Details

त्रिपुष्कर-योगः

  • 17:11→06:46

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations

उन्दु-मदक्कळिऱ्ऱऩ्

Observed on day 18 of Dhanuḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Offer naivedyam of chitrānnam (tamarind rice) to Vishnu

Details