2024-01-04

(चि॰)

मार्गशीर्षः-09-23 ,कन्या-हस्तः🌛🌌 , धनुः-पूर्वाषाढा-09-20🌞🌌 , सहस्यः-10-14🌞🪐 , गुरुः

  • Indian civil date: 1945-10-14, Islamic: 1445-06-22 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►22:05; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — हस्तः►17:31; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — अतिगण्डः►30:44!; सुकर्म►
  • २|🌛-🌞|करणम् — बालवम्►09:00; कौलवम्►22:05; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.57° → 13.85°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (20.70° → 21.38°), शनिः (-50.37° → -49.44°), गुरुः (-112.46° → -111.45°), शुक्रः (36.82° → 36.62°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:24🌞-18:02🌇
चन्द्रः ⬇12:15 ⬆00:50*
शनिः ⬆09:57 ⬇21:36
गुरुः ⬆13:26 ⬇01:49*
मङ्गलः ⬇17:01 ⬆05:47*
शुक्रः ⬇15:24 ⬆04:07*
बुधः ⬇16:30 ⬆05:14*
राहुः ⬆12:35 ⬇00:48*
केतुः ⬇12:35 ⬆00:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-10:59; मध्याह्नः—12:24-13:48; अपराह्णः—15:13-16:37; सायाह्नः—18:02-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:16; साङ्गवः-मु॰2—09:46-10:31; पूर्वाह्णः-मु॰2—12:01-12:46; अपराह्णः-मु॰2—14:16-15:01; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:40

  • राहुकालः—13:48-15:13; यमघण्टः—06:46-08:11; गुलिककालः—09:35-10:59

  • शूलम्—दक्षिणा (►14:16); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, अनध्यायः, पञ्च-पर्व-पूजा (अष्टमी), भोपाल-युद्धम् #२८७, मार्गशीर्ष-अष्टका-श्राद्धम्

अनध्यायः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

भोपाल-युद्धम् #२८७

Event occured on 1737-01-04 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjIrAv defeats a big mughal army under the Nizam. Marathas poisoned the water and the replenishment supplies of the besieged Mughal forces. Chimaji was sent with an army of 10,000 men to stop any reinforcements while Bajirao blockaded the city instead of directly attacking the Nizam. The Nizam was forced to sue for peace after he was denied reinforcements from Delhi.

Details

मार्गशीर्ष-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च॥२०॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा॥२१॥
माघे च सितसप्तम्यां मघाराकासमागमे।
राकया चानुमत्या च मासर्क्षाणि युतान्यपि॥२२॥
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः।
तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक्॥२३॥
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details