2024-01-05

(चि॰)

मार्गशीर्षः-09-24 ,तुला-चित्रा🌛🌌 , धनुः-पूर्वाषाढा-09-21🌞🌌 , सहस्यः-10-15🌞🪐 , शुक्रः

  • Indian civil date: 1945-10-15, Islamic: 1445-06-23 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►23:46; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — चित्रा►19:47; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — सुकर्म►30:43!; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:01; गरजा►23:46; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (13.85° → 14.12°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.62° → 36.42°), गुरुः (-111.45° → -110.45°), शनिः (-49.44° → -48.52°), बुधः (21.38° → 21.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — वृश्चिकः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:46-12:24🌞-18:02🌇
चन्द्रः ⬇12:53 ⬆01:38*
शनिः ⬆09:54 ⬇21:33
गुरुः ⬆13:22 ⬇01:45*
मङ्गलः ⬇17:01 ⬆05:46*
शुक्रः ⬇15:25 ⬆04:08*
बुधः ⬇16:27 ⬆05:12*
राहुः ⬆12:30 ⬇00:43*
केतुः ⬇12:30 ⬆00:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:11; साङ्गवः—09:35-11:00; मध्याह्नः—12:24-13:49; अपराह्णः—15:13-16:38; सायाह्नः—18:02-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:47-10:32; पूर्वाह्णः-मु॰2—12:02-12:47; अपराह्णः-मु॰2—14:17-15:02; सायाह्नः-मु॰2—16:32-17:17; सायाह्नः-मु॰3—17:17-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:55; मध्यरात्रिः—23:08-01:41

  • राहुकालः—11:00-12:24; यमघण्टः—15:13-16:38; गुलिककालः—08:11-09:35

  • शूलम्—प्रतीची (►11:17); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, मार्गशीर्ष-अन्वष्टका-श्राद्धम्, श्री-शेषाद्रि-स्वामि-आराधना #९५

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

मार्गशीर्ष-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays

श्री-शेषाद्रि-स्वामि-आराधना #९५

Observed on Kr̥ṣṇa-Navamī tithi of Mārgaśīrṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5030 (Kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details