2024-01-08

(चि॰)

मार्गशीर्षः-09-27 ,वृश्चिकः-अनूराधा🌛🌌 , धनुः-पूर्वाषाढा-09-24🌞🌌 , सहस्यः-10-18🌞🪐 , सोमः

  • Indian civil date: 1945-10-18, Islamic: 1445-06-26 Jumādā ath-Thāniyah/ al-ʾĀkhirah, 🌌🌞: सं- धनुः, तं- मार्गऴि, म- धनु, प- पोह, अ- पोह
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►23:59; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►22:01; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वाषाढा►
    • राशि-मासः — मार्गशीर्षः►

  • 🌛+🌞योगः — गण्डः►26:52!; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►12:29; तैतिलम्►23:59; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (14.67° → 14.94°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.77° → 23.04°), गुरुः (-108.46° → -107.47°), शनिः (-46.67° → -45.74°), शुक्रः (36.02° → 35.81°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:47-12:26🌞-18:04🌇
चन्द्रः ⬇15:09 ⬆04:22*
शनिः ⬆09:43 ⬇21:22
गुरुः ⬆13:11 ⬇01:34*
मङ्गलः ⬇16:59 ⬆05:44*
शुक्रः ⬇15:28 ⬆04:12*
बुधः ⬇16:23 ⬆05:09*
राहुः ⬆12:18 ⬇00:31*
केतुः ⬇12:18 ⬆00:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:12; साङ्गवः—09:36-11:01; मध्याह्नः—12:26-13:50; अपराह्णः—15:15-16:39; सायाह्नः—18:04-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:48-10:33; पूर्वाह्णः-मु॰2—12:03-12:48; अपराह्णः-मु॰2—14:18-15:03; सायाह्नः-मु॰2—16:34-17:19; सायाह्नः-मु॰3—17:19-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:56; मध्यरात्रिः—23:09-01:42

  • राहुकालः—08:12-09:36; यमघण्टः—11:01-12:26; गुलिककालः—13:50-15:15

  • शूलम्—प्राची (►09:48); परिहारः–दधि