2024-01-16

(चि॰)

पौषः-10-06 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मकरः-उत्तराषाढा-10-02🌞🌌 , सहस्यः-10-26🌞🪐 , मङ्गलः

  • Indian civil date: 1945-10-26, Islamic: 1445-07-05 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►23:58; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►28:36!; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — परिघः►19:57; शिवः►
  • २|🌛-🌞|करणम् — कौलवम्►13:04; तैतिलम्►23:58; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (16.83° → 17.10°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.21° → 23.06°), शुक्रः (34.37° → 34.16°), शनिः (-39.31° → -38.40°), गुरुः (-100.63° → -99.67°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:29🌞-18:08🌇
चन्द्रः ⬆10:39 ⬇23:07
शनिः ⬆09:14 ⬇20:54
गुरुः ⬆12:40 ⬇01:04*
मङ्गलः ⬇16:53 ⬆05:39*
शुक्रः ⬇15:38 ⬆04:24*
बुधः ⬇16:26 ⬆05:13*
राहुः ⬆11:45 ⬇23:58
केतुः ⬇11:45 ⬆23:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:43; सायाह्नः—18:08-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:06-12:51; अपराह्णः-मु॰2—14:22-15:07; सायाह्नः-मु॰2—16:38-17:23; सायाह्नः-मु॰3—17:23-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:13-01:45

  • राहुकालः—15:19-16:43; यमघण्टः—09:39-11:04; गुलिककालः—12:29-13:54

  • शूलम्—उदीची (►11:21); परिहारः–क्षीरम्

उत्सवाः

  • इन्द्र-पूजा/गो-पूजा, कऩुप्-पॊङ्गल्, निर्मलेन केतु-गिरि-जयः #३, शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३६१, षष्ठी-व्रतम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

इन्द्र-पूजा/गो-पूजा

Details

कऩुप्-पॊङ्गल्

Details

निर्मलेन केतु-गिरि-जयः #३

Event occured on 2021-01-16 (gregorian).

Nirmal Purja, along with nine other Nepali mountaineers, made history as the first to ascend K2 in the harsh weather conditions of the winter. His team consisting of Mingma David Sherpa, Mingma Tenzi Sherpa, Geljen Sherpa, Pem Chiri Sherpa, Dawa Temba Sherpa and himself, joined by the team of Mingma Gyalje Sherpa (Mingma G), Dawa Tenjin Sherpa and Kilu Pemba Sherpa, and Sona Sherpa from Seven Summits Treks and successfully ascended K2 at 16:58 local time in Pakistan. Purja was the only team member to summit without the use of supplemental oxygen, becoming the first individual to do so.

This is the first successful K2 winter expedition after numerous attempts since 1987. After terrible weather conditions hit the lower camps at the foot of K2 and some equipment was lost, Nepali mountaineers of these three teams decided to join efforts and climb the peak together, as a team.

Details

शिवराजस्य प्रथमं सूरत-लुण्ठनम् #३६१

Event occured on 1663-01-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

Even as mogol forces were wasting time trying to capture siMhagaD, shivAjI rapidly advanced to sUrat and surprised everyone. The Governor hid in his castle and sent an emissary who tried to murder shivAjI with his dagger - his hand was cut off by an alert guard, spilling blood on shivAjI. Some marATha-s were upset and cried to kill the prisoners - but shivAjI stopped them in time (as related by English witnesses). After a good sack, the rAjA retreated on 9th. The Dutch Iversen remarked that it was as if shivAjI was fulfilling his dream of pulling Awrangzeb’s beard.

Details