2024-01-18

(चि॰)

पौषः-10-08 ,मेषः-अश्विनी🌛🌌 , मकरः-उत्तराषाढा-10-04🌞🌌 , सहस्यः-10-28🌞🪐 , गुरुः

  • Indian civil date: 1945-10-28, Islamic: 1445-07-07 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►20:45; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►26:56!; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सिद्धः►14:44; साध्यः►
  • २|🌛-🌞|करणम् — भद्रा►09:22; बवम्►20:45; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनिः (-37.48° → -36.57°), मङ्गलः (17.36° → 17.63°), बुधः (22.87° → 22.65°), शुक्रः (33.95° → 33.74°), गुरुः (-98.71° → -97.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — वृश्चिकः►20:38; धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:29🌞-18:09🌇
चन्द्रः ⬆12:08 ⬇00:58*
शनिः ⬆09:07 ⬇20:47
गुरुः ⬆12:33 ⬇00:57*
मङ्गलः ⬇16:52 ⬆05:37*
शुक्रः ⬇15:40 ⬆04:27*
बुधः ⬇16:29 ⬆05:15*
राहुः ⬆11:37 ⬇23:49
केतुः ⬇11:37 ⬆23:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:14; साङ्गवः—09:39-11:04; मध्याह्नः—12:29-13:54; अपराह्णः—15:19-16:44; सायाह्नः—18:09-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:20; साङ्गवः-मु॰2—09:51-10:36; पूर्वाह्णः-मु॰2—12:07-12:52; अपराह्णः-मु॰2—14:23-15:08; सायाह्नः-मु॰2—16:39-17:24; सायाह्नः-मु॰3—17:24-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:59; मध्यरात्रिः—23:13-01:45

  • राहुकालः—13:54-15:19; यमघण्टः—06:49-08:14; गुलिककालः—09:39-11:04

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः

अनध्यायः

Observed on Śukla-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days