2024-01-22

(चि॰)

पौषः-10-12 ,वृषभः-मृगशीर्षम्🌛🌌 , मकरः-उत्तराषाढा-10-08🌞🌌 , तपः-11-02🌞🪐 , सोमः

  • Indian civil date: 1945-11-02, Islamic: 1445-07-11 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►19:52; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►28:56!; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — ब्राह्मः►08:43; माहेन्द्रः►
  • २|🌛-🌞|करणम् — बवम्►07:36; बालवम्►19:52; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - बुधः (21.84° → 21.53°), मङ्गलः (18.41° → 18.68°), शुक्रः (33.11° → 32.89°), शनिः (-33.84° → -32.93°), गुरुः (-94.91° → -93.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:31🌞-18:12🌇
चन्द्रः ⬆15:24 ⬇04:38*
शनिः ⬆08:53 ⬇20:33
गुरुः ⬆12:18 ⬇00:42*
मङ्गलः ⬇16:50 ⬆05:34*
शुक्रः ⬇15:46 ⬆04:33*
बुधः ⬇16:36 ⬆05:22*
राहुः ⬆11:21 ⬇23:33
केतुः ⬇11:21 ⬆23:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:05; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:46; सायाह्नः—18:12-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:53; अपराह्णः-मु॰2—14:24-15:10; सायाह्नः-मु॰2—16:41-17:26; सायाह्नः-मु॰3—17:26-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:46

  • राहुकालः—08:15-09:40; यमघण्टः—11:05-12:31; गुलिककालः—13:56-15:21

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • सोममृगशीर्ष-योगः

सोममृगशीर्ष-योगः

When Mrgashirsha nakshatra falls on a Monday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. As per the reading sōmaśrāvaṇyām in the same verse, Monday-Shravana is also praised as a special yoga. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details