2024-01-23

(चि॰)

पौषः-10-13 ,मिथुनम्-आर्द्रा🌛🌌 , मकरः-उत्तराषाढा-10-09🌞🌌 , तपः-11-03🌞🪐 , मङ्गलः

  • Indian civil date: 1945-11-03, Islamic: 1445-07-12 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►20:39; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►30:24!; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तराषाढा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — माहेन्द्रः►08:00; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवम्►08:13; तैतिलम्►20:39; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-32.93° → -32.02°), गुरुः (-93.97° → -93.03°), बुधः (21.53° → 21.19°), शुक्रः (32.89° → 32.68°), मङ्गलः (18.68° → 18.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:31🌞-18:12🌇
चन्द्रः ⬆16:17 ⬇05:30*
शनिः ⬆08:49 ⬇20:30
गुरुः ⬆12:14 ⬇00:38*
मङ्गलः ⬇16:49 ⬆05:33*
शुक्रः ⬇15:47 ⬆04:34*
बुधः ⬇16:38 ⬆05:24*
राहुः ⬆11:16 ⬇23:29
केतुः ⬇11:16 ⬆23:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:40-11:06; मध्याह्नः—12:31-13:56; अपराह्णः—15:21-16:47; सायाह्नः—18:12-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:37; पूर्वाह्णः-मु॰2—12:08-12:54; अपराह्णः-मु॰2—14:25-15:10; सायाह्नः-मु॰2—16:41-17:27; सायाह्नः-मु॰3—17:27-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:15-01:47

  • राहुकालः—15:21-16:47; यमघण्टः—09:40-11:06; गुलिककालः—12:31-13:56

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, भौमवार-शुक्ल-प्रदोष-व्रतम्, वैधृति-श्राद्धम्

अनध्यायः

  • 18:12→06:50

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

भौमवार-शुक्ल-प्रदोष-व्रतम्

  • 18:12→19:47

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam that falls on a Tuesday is ideal for starting the vratam, for obtaining r̥ṇamōchanam.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
यदा त्रयोदशी शुक्ला मन्दवारेण संयुता।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये॥
ऋणप्रमोचनार्थं तु भौमवारेण संयुता।

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
—स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays