2024-01-26

(चि॰)

पौषः-10-16 ,कर्कटः-पुष्यः🌛🌌 , मकरः-श्रवणः-10-12🌞🌌 , तपः-11-06🌞🪐 , शुक्रः

  • Indian civil date: 1945-11-06, Islamic: 1445-07-15 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►25:20!; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►10:26; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — प्रीतिः►07:38; आयुष्मान्►
  • २|🌛-🌞|करणम् — बालवम्►12:19; कौलवम्►25:20!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (32.25° → 32.04°), बुधः (20.47° → 20.08°), गुरुः (-91.16° → -90.23°), शनिः (-30.21° → -29.30°), मङ्गलः (19.45° → 19.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:14🌇
चन्द्रः ⬇07:03 ⬆18:53
शनिः ⬆08:39 ⬇20:19
गुरुः ⬆12:04 ⬇00:28*
मङ्गलः ⬇16:47 ⬆05:31*
शुक्रः ⬇15:52 ⬆04:39*
बुधः ⬇16:44 ⬆05:29*
राहुः ⬆11:04 ⬇23:16
केतुः ⬇11:04 ⬆23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:54; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:42-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—11:06-12:32; यमघण्टः—15:23-16:48; गुलिककालः—08:15-09:41

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, अनध्यायः, तै-वॆळ्ळिक्किऴमै, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, पूर्णस्वराज्यघोषणम् #९४

अनध्यायः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of prathamā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself! Interestingly, Lord Hanuman also remarks while describing the condition of Sita Devi to the rest of the vanaras and Rkshas that she was frail by nature, had further grown emaciated, owing to separation from her beloved Shri Rama, much like the vidyā of a scholar continuing his studies on a pratipat!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेत्॥
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥
तथा रामायणे हनुमद्वचनम्—
सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता॥५-५९-३१॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

The three days around upākarma and utsarga are anadhyayana days, where one is not supposed to learn the Vedas.

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्॥७५॥
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णस्वराज्यघोषणम् #९४

Event occured on 1930-01-26 (gregorian).

On this day in 1930, Indians at the 1930 Congress demanded pUrNa-svarAj (rejecting dominion status). This had long been demanded by those such as Bal Gangadhar Tilak, Sri Aurobindo, Bipin Chandra Pal, SC Bose and Bhagat Singh; while MK Gandhi had opposed it. Finally, JL Nehru and MK Gandhi came round to support it; and a pre-approved pledge was declared to the public.

To commemorate this, the republican constipation was adapted on this day 20 years later. A grand military parade is held in Delhi in celebration.

Besides economic complaints, the pledge states two points which remained true long after British left:

  • Culturally, the system of education has torn us from our moorings, and our training has made us hug the very chains that bind us.
  • Spiritually, compulsory disarmament has made us unmanly … has made us think that we cannot look after ourselves … even defend our homes and families from attacks of thieves, robbers, and miscreants.

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details