2024-01-27

(चि॰)

पौषः-10-17 ,कर्कटः-आश्रेषा🌛🌌 , मकरः-श्रवणः-10-13🌞🌌 , तपः-11-07🌞🪐 , शनिः

  • Indian civil date: 1945-11-07, Islamic: 1445-07-16 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►27:37!; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:59; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — आयुष्मान्►08:05; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►14:26; गरजा►27:37!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-90.23° → -89.30°), शनिः (-29.30° → -28.40°), बुधः (20.08° → 19.68°), शुक्रः (32.04° → 31.82°), मङ्गलः (19.71° → 19.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:14🌇
चन्द्रः ⬇07:45 ⬆19:41
शनिः ⬆08:35 ⬇20:16
गुरुः ⬆12:00 ⬇00:24*
मङ्गलः ⬇16:47 ⬆05:30*
शुक्रः ⬇15:53 ⬆04:40*
बुधः ⬇16:46 ⬆05:31*
राहुः ⬆11:00 ⬇23:12
केतुः ⬇11:00 ⬆23:12

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:57; अपराह्णः—15:23-16:48; सायाह्नः—18:14-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:11; सायाह्नः-मु॰2—16:43-17:28; सायाह्नः-मु॰3—17:28-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—09:41-11:06; यमघण्टः—13:57-15:23; गुलिककालः—06:50-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • अनध्यायः

अनध्यायः

The three days around upākarma and utsarga are anadhyayana days, where one is not supposed to learn the Vedas.

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्॥७५॥
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details