2024-01-28

(चि॰)

पौषः-10-18 ,सिंहः-मघा🌛🌌 , मकरः-श्रवणः-10-14🌞🌌 , तपः-11-08🌞🪐 , भानुः

  • Indian civil date: 1945-11-08, Islamic: 1445-07-17 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►30:11!; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मघा►15:50; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सौभाग्यः►08:46; शोभनः►
  • २|🌛-🌞|करणम् — वणिजा►16:52; भद्रा►30:11!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (19.97° → 20.22°), बुधः (19.68° → 19.27°), गुरुः (-89.30° → -88.38°), शनिः (-28.40° → -27.50°), शुक्रः (31.82° → 31.60°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:50-12:32🌞-18:14🌇
चन्द्रः ⬇08:24 ⬆20:28
शनिः ⬆08:31 ⬇20:12
गुरुः ⬆11:56 ⬇00:21*
मङ्गलः ⬇16:46 ⬆05:29*
शुक्रः ⬇15:55 ⬆04:41*
बुधः ⬇16:49 ⬆05:33*
राहुः ⬆10:56 ⬇23:08
केतुः ⬇10:56 ⬆23:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:50-08:15; साङ्गवः—09:41-11:06; मध्याह्नः—12:32-13:58; अपराह्णः—15:23-16:49; सायाह्नः—18:14-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:50-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:26-15:12; सायाह्नः-मु॰2—16:43-17:29; सायाह्नः-मु॰3—17:29-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:16-01:47

  • राहुकालः—16:49-18:14; यमघण्टः—12:32-13:58; गुलिककालः—15:23-16:49

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्