2024-01-31

(चि॰)

पौषः-10-20 ,कन्या-हस्तः🌛🌌 , मकरः-श्रवणः-10-17🌞🌌 , तपः-11-11🌞🪐 , बुधः

  • Indian civil date: 1945-11-11, Islamic: 1445-07-20 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►11:36; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — हस्तः►25:06!; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — सुकर्म►11:37; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►11:36; गरजा►24:53!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-86.55° → -85.63°), शनिः (-25.69° → -24.79°), बुधः (18.39° → 17.93°), शुक्रः (31.17° → 30.95°), मङ्गलः (20.73° → 20.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:16🌇
चन्द्रः ⬇10:13 ⬆22:44
शनिः ⬆08:21 ⬇20:02
गुरुः ⬆11:46 ⬇00:10*
मङ्गलः ⬇16:45 ⬆05:27*
शुक्रः ⬇15:59 ⬆04:45*
बुधः ⬇16:56 ⬆05:39*
राहुः ⬆10:44 ⬇22:56
केतुः ⬇10:44 ⬆22:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:58; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:55; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:44-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—12:33-13:58; यमघण्टः—08:15-09:41; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:55); परिहारः–क्षीरम्

उत्सवाः

  • श्री-शेषाद्रि-स्वामि-जयन्ती #१५५

श्री-शेषाद्रि-स्वामि-जयन्ती #१५५

Observed on Hastaḥ nakshatra of Makaraḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4970 (Kali era).

करुणासागरं शान्तम् अरुणाचलवासिनम्।
श्रीशेषाद्रिगुरुं वन्दे ब्रह्मीभूतं तपोनिधिम्॥

Details