2024-02-01

(चि॰)

पौषः-10-21 ,कन्या-चित्रा🌛🌌 , मकरः-श्रवणः-10-18🌞🌌 , तपः-11-12🌞🪐 , गुरुः

  • Indian civil date: 1945-11-12, Islamic: 1445-07-21 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►14:04; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — चित्रा►27:47!; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — धृतिः►12:24; शूलः►
  • २|🌛-🌞|करणम् — वणिजा►14:04; भद्रा►27:07!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (20.99° → 21.24°), बुधः (17.93° → 17.46°), गुरुः (-85.63° → -84.72°), शुक्रः (30.95° → 30.73°), शनिः (-24.79° → -23.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — धनुः►14:09; मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:16🌇
चन्द्रः ⬇10:50 ⬆23:30
शनिः ⬆08:17 ⬇19:58
गुरुः ⬆11:42 ⬇00:07*
मङ्गलः ⬇16:44 ⬆05:26*
शुक्रः ⬇16:01 ⬆04:46*
बुधः ⬇16:59 ⬆05:41*
राहुः ⬆10:39 ⬇22:51
केतुः ⬇10:39 ⬆22:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:24-16:50; सायाह्नः—18:16-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:27-15:13; सायाह्नः-मु॰2—16:45-17:30; सायाह्नः-मु॰3—17:30-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:17-01:48

  • राहुकालः—13:59-15:24; यमघण्टः—06:49-08:15; गुलिककालः—09:41-11:07

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, मैसूरु-कृष्ण-राजस्याभिषेकः #१२९

अनध्यायः

  • 18:16→06:49

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

मैसूरु-कृष्ण-राजस्याभिषेकः #१२९

Event occured on 1895-02-01 (gregorian).

4th kRShNa-rAja-vaDiya, rAjarShi, ascends the throne

Details