2024-02-03

(चि॰)

पौषः-10-23 ,तुला-विशाखा🌛🌌 , मकरः-श्रवणः-10-20🌞🌌 , तपः-11-14🌞🪐 , शनिः

  • Indian civil date: 1945-11-14, Islamic: 1445-07-23 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►17:21; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — गण्डः►12:48; वृद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►17:21; तैतिलम्►29:42!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-22.99° → -22.09°), शुक्रः (30.51° → 30.29°), बुधः (16.97° → 16.47°), मङ्गलः (21.49° → 21.74°), गुरुः (-83.81° → -82.91°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — धनुः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:49-12:33🌞-18:17🌇
चन्द्रः ⬇12:11 ⬆01:11*
शनिः ⬆08:10 ⬇19:52
गुरुः ⬆11:35 ⬇00:00*
मङ्गलः ⬇16:43 ⬆05:24*
शुक्रः ⬇16:04 ⬆04:49*
बुधः ⬇17:04 ⬆05:45*
राहुः ⬆10:31 ⬇22:43
केतुः ⬇10:31 ⬆22:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:49-08:15; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:25-16:51; सायाह्नः—18:17-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:49-07:35; प्रातः-मु॰2—07:35-08:21; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:45-17:31; सायाह्नः-मु॰3—17:31-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:09-05:59; मध्यरात्रिः—23:18-01:48

  • राहुकालः—09:41-11:07; यमघण्टः—13:59-15:25; गुलिककालः—06:49-08:15

  • शूलम्—प्राची (►09:52); परिहारः–दधि

उत्सवाः

  • अनध्यायः, अनध्यायः, तारापुर-दुर्ग-जयः #२८५, पौष-अष्टका-श्राद्धम्

अनध्यायः

Observed on Kr̥ṣṇa-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

पौष-अष्टका-श्राद्धम्

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Pauṣaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च॥२०॥
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा॥२१॥
माघे च सितसप्तम्यां मघाराकासमागमे।
राकया चानुमत्या च मासर्क्षाणि युतान्यपि॥२२॥
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः।
तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगूयुक्॥२३॥
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

तारापुर-दुर्ग-जयः #२८५

Event occured on 1739-02-03 (gregorian).

Marathas captured Tarapur fort. Congratulations poured on Chimaji Appa! Khandoji Mankar and other Maratha commanders and unit of artillery fired shots to celebrate the victory! After the fall of Tarapur on 3 Feb 1739 Chimaji Appa immediately sent force of 4000 infantry & 5000 cavalry to capture Asheri under Haripant.

Marathas employed 30 cannons against the fort and made heavy bombardment on the fort resulting in damages to the fortification. But, Portuguese continued their defence. The Marathas, seeing no sign of Portuguese surrender, decided to mine the fort. Baji Bhivrao, Ramchandra Hari, Baloji Chandrao, Malharrao Holkar, Ranoji Shinde, Yashwantrao Pawar were the prominent Maratha Sardars in this action. Finally the mines exploded resulting in destruction of fort & bastion, allowing Marathas to enter the Fort!

Baji Bhivrao Retrekar, a leading Maratha commander of Peshwa Bajirao I led the attack from the front, when a bullet struck in his mouth & he was killed. Baji Bhivrao Retrekar was considered ‘own brother’ by Peshwa Bajirao in a letter. The Portuguese Captain of Tarapore Luiz Veleso Machado also died while fighting. There were many Portuguese women in the fort who were made captive but Chimaji gave them very decent treatment, according to a Portuguese chronicler.

Context: Asheri Fort, another strategically important fort, is in Palghar district (Maharashtra). Asheri was sieged by Maratha Commander Pantaji Moreshwar. But Portuguese held onto the fort because they were gaining enough supplies from Tarapur outpost. Unless Tarapur was captured, Asheri was difficult to capture.

Details