2024-02-06

(चि॰)

पौषः-10-26 ,वृश्चिकः-ज्येष्ठा🌛🌌 , मकरः-श्रवणः-10-23🌞🌌 , तपः-11-17🌞🪐 , मङ्गलः

  • Indian civil date: 1945-11-17, Islamic: 1445-07-26 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►16:07; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►07:33; मूला►30:26!; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रवणः►25:24!; श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्याघातः►08:47; हर्षणः►30:05!; वज्रम्►
  • २|🌛-🌞|करणम् — बालवम्►16:07; कौलवम्►27:10!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-81.11° → -80.21°), शनिः (-20.30° → -19.40°), मङ्गलः (22.24° → 22.49°), शुक्रः (29.85° → 29.63°), बुधः (15.43° → 14.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:33🌞-18:18🌇
चन्द्रः ⬇14:45 ⬆04:02*
शनिः ⬆08:00 ⬇19:41
गुरुः ⬆11:24 ⬇23:49
मङ्गलः ⬇16:41 ⬆05:22*
शुक्रः ⬇16:08 ⬆04:53*
बुधः ⬇17:13 ⬆05:52*
राहुः ⬆10:19 ⬇22:31
केतुः ⬇10:19 ⬆22:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-13:59; अपराह्णः—15:26-16:52; सायाह्नः—18:18-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:46-17:32; सायाह्नः-मु॰3—17:32-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—15:26-16:52; यमघण्टः—09:41-11:07; गुलिककालः—12:33-13:59

  • शूलम्—उदीची (►11:24); परिहारः–क्षीरम्

उत्सवाः

  • सर्व-षट्तिला-एकादशी

सर्व-षट्तिला-एकादशी

The Krishna-paksha Ekadashi of pauṣa month is known as ṣaṭtilā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details