2024-02-07

(चि॰)

पौषः-10-27 ,धनुः-पूर्वाषाढा🌛🌌 , मकरः-श्रविष्ठा-10-24🌞🌌 , तपः-11-18🌞🪐 , बुधः

  • Indian civil date: 1945-11-18, Islamic: 1445-07-27 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►14:02; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►28:35!; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — वज्रम्►26:50!; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलम्►14:02; गरजा►24:44!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-80.21° → -79.32°), बुधः (14.90° → 14.34°), शुक्रः (29.63° → 29.41°), शनिः (-19.40° → -18.51°), मङ्गलः (22.49° → 22.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:48-12:33🌞-18:19🌇
चन्द्रः ⬇15:45 ⬆05:01*
शनिः ⬆07:56 ⬇19:38
गुरुः ⬆11:21 ⬇23:46
मङ्गलः ⬇16:41 ⬆05:21*
शुक्रः ⬇16:10 ⬆04:54*
बुधः ⬇17:15 ⬆05:54*
राहुः ⬆10:15 ⬇22:27
केतुः ⬇10:15 ⬆22:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:41-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:52; सायाह्नः—18:19-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:28-15:14; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—12:33-14:00; यमघण्टः—08:14-09:41; गुलिककालः—11:07-12:33

  • शूलम्—उदीची (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, प्रदोष-व्रतम्, र्तद्बङ-सङ्ग्रहः #७३

अनध्यायः

  • 18:19→06:48

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

प्रदोष-व्रतम्

  • 18:19→19:52

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

र्तद्बङ-सङ्ग्रहः #७३

Event occured on 1951-02-07 (gregorian).

On this day, Tawang was securely integrated into India by the efforts of Major Khathing, deputed by governor of Assam, Jairamdas Daulatram.

Context

In Jan 1951, then-the governor of Assam, Jairamdas Daulatram summoned Major Khathing and entrusted him with a top-secret mission: ‘To go and integrate Tawang into India’. Major Khathing afterwards transferred on deputation as an assistant political officer, to the Indian Frontier Administrative Service. (to maintain the secrecy of the mission).

Major Khathing put together a team of two companies. After several days of travel, Major Khathing and his team moved to Tawang via the Jang and Sela mountain pass. The forces reached Tawang on the 7th of February, 1951. Major Khathing summoned Tibetan officials for the meeting. They were then given notice that any representatives of the Tibetan government will no longer have jurisdiction over people living south of the Bumla range. In the following days after that, all the officials of the 11 Tibetan Administrative Units were directed not to take any further orders from Tibetan officials. (Tibet was under China’s control by then)

Tibetan officials asked for time to get permission from Lhasa. However, Major Khathing realized the crucial importance of time and rejected the request citing the Simla Treaty of 1914, according to which the area belonged to the GOI. From that day after, 11th of Feb 1951, Tawang became a part of India. Some historians believe that the incident was the initiative of the Assam Governor and PM Nehru was in a blackout for the whole time. Others are of opinion that PM was aware of the incident.

Details