2024-02-09

(चि॰)

पौषः-10-29 ,मकरः-श्रवणः🌛🌌 , मकरः-श्रविष्ठा-10-26🌞🌌 , तपः-11-20🌞🪐 , शुक्रः

  • Indian civil date: 1945-11-20, Islamic: 1445-07-29 Rajab, 🌌🌞: सं- मकरः, तं- तै, म- मकरं, प- माघ, अ- माघ
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः (≈सहस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►08:02; अमावास्या►28:29!; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — श्रवणः►23:27; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — पौषः►

  • 🌛+🌞योगः — व्यतीपातः►19:04; वरीयान्►
  • २|🌛-🌞|करणम् — शकुनिः►08:02; चतुष्पात्►18:17; नाग►28:29!; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (13.78° → 13.20°), मङ्गलः (22.99° → 23.24°), गुरुः (-78.43° → -77.54°), शनिः (-17.61° → -16.72°), शुक्रः (29.18° → 28.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — धनुः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:47-12:33🌞-18:19🌇
चन्द्रः ⬇17:53
शनिः ⬆07:49 ⬇19:31
गुरुः ⬆11:14 ⬇23:39
मङ्गलः ⬇16:39 ⬆05:19*
शुक्रः ⬇16:13 ⬆04:56*
बुधः ⬇17:21 ⬆05:58*
राहुः ⬆10:07 ⬇22:18
केतुः ⬇10:07 ⬆22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—11:07-12:33; यमघण्टः—15:26-16:53; गुलिककालः—08:14-09:40

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, तै-वॆळ्ळिक्किऴमै, दिनक्षयः, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पौष-यम-तर्पणम्, प्रोक्लस्-जन्म #१६१२, व्यतीपात-श्राद्धम्, शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२५३, श्रवण-व्रतम्, सङ्ग्रामसिंहो हतः #४९६, सर्व-मौनि (पौष/मकर) अमावास्या

अनध्यायः

Observed on Amāvāsyā tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of amāvāsyā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

दिनक्षयः

A day within which two consecutive tithis end is called dinakṣaya. On such days, dāna, japa, snāna, hōma yield many-fold puṇya. Such days are also good to propitiate the pitr̥-s, and for performing parāyaṇam of dhruvacharitam from śrīmadbhāgavatam etc.

स्मृतिमुक्ताफले वर्णाश्रमधर्मकाण्डे
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥
अयने विषुवे चैव व्यतीपाते दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।

त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam Varnashrama Dharma Kanda
  • Edit config file
  • Tags: RareDays

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पौष-यम-तर्पणम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Pauṣaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

Perform tarpaṇam to Yama Dharmaraja. In Purnimanta Magha, i.e. Amanta Pausha, Yama Tarpanam must be performed. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

माघकृष्णचतुर्दश्यां यमतर्पणमीरितम्॥६६॥
अनर्काभ्युदिते काले स्नात्वा सन्तर्पयेद्यमम्।
द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये॥६७॥
तिलदर्भाम्बुभिः कार्यं तर्पणं द्विजभोजनम्।
कृशरान्नं स्वयं चापि तदेवाश्नीत वाग्यतः॥६८॥

Details

  • References
    • Naradiya Puranam, Adhyaaya 123
  • Edit config file
  • Tags: CommonFestivals

प्रोक्लस्-जन्म #१६१२

Event occured on 0412-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

Roman Polytheist Platonist sage Proclus was born on this day

Details

सङ्ग्रामसिंहो हतः #४९६

Event occured on 1528-02-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

Shortly after the defeat at khanvA, Sangra, grandson of kumbha, died on 30 January 1528 in Kalpi, evidently poisoned by his own chiefs who held his further plans against Babur to be suicidal.

Details

सर्व-मौनि (पौष/मकर) अमावास्या

amāvāsyā of pauṣa month, which also coincides with the sidereal solar month of makara, and ia also know as mauni.

Details

शिण्डे महज्ज्या रक्तदुर्गग्रहणम् #२५३

Event occured on 1771-02-09 (gregorian).

Mahadji Scindia’s sardar Balarao Govind entered the Red fort & took possession from Zabeta Khan’s men, regaining control of Delhi after Panipat 1761.

After 1719, 1737, 1753-57, 1758-1761, the Marathas returned to Delhi and surrounded the city with their cannons on 8 February 1771. Mahadji Scindia, Ramchandra Ganesh, Visaji Krishna were the chiefs who were in the Maratha army. ‘In the morning the Marathas having planted guns on all 4 sides, began to fire on the fort of Delhi…the ASAD BURJ was demolished. At noon negotiations began with Scindia’s diwan..at sunset the little gate of the fort was opened’.- Delhi Chronicle, 1771.

Aftermath

Marathas obtained sanction from the puppet Mughal Badshah himself to pursue and purge the Rohilla Pashtun cream threatening North India. Marathas then began their rampage against Rohilla Pashtuns, cutting down all who were responsible for Panipat. Marathas led by Maharaja Mahadji Shinde drove out Rohillas & slaughtered them. Najib’s tomb was bombarded & his bones were scattered all around.

Najib’s 10 year old grandson Qadir was discovered at Ghausgarh after his father Zabita fled and he was taken by Mughal Nazir Mansur. Gulām Qadir underwent a very gruesome fate. Ghulam Qadir was placed in Qudsia Bagh by Nazir Mansur & then castrated by Shah Alam II who turned Qadir into a catamite & abused him for years! Thus Najib’s grandson literally became a bedmate of the Maratha puppet Shah Alam II!

Years later Ghulam Qadir invaded Delhi in order to get money to use against Marathas and looted over 25 Crores Rupees. He then avenged himself on his pederast Shah Alam II by conducting atrocities on the Mughal family. Marathas then pursued Qadir & tortured him slowly to death.

Details

तै-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of tai are special for propitiating Shakti Devi. At homes, there is also a common practice of māviḷakku, lighting ghee lamps in flour.

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

अयने विषुवे चैव व्यतीपाते च दिनक्षये।
चन्द्रसूर्यग्रहे चैव दत्तं भवति चाक्षयम्॥
व्यतीपाते वैधृतौ च दत्तमक्षयकृद् भवेत्।
द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद् दिनक्षयः॥
तस्मिन् दानं जपो होमः स्नानं चैव फलप्रदम्॥

शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये।
विषुवे दशसाहस्रं व्यतीपाते त्वनन्तकम्॥
दर्शे शतगुणं दानं तच्छतघ्नं दिनक्षये।
शतघ्नं तस्य सङ्क्रान्तौ शतघ्नं विषुवे तथा॥
युगादौ तच्छतगुणमयने तच्छताहृतम्।
सोमग्रहे तच्छतघ्नं तच्छतघ्नं रविग्रहे॥
असङ्ख्येयं व्यतीपाते दानं वेदविदो विदुः।

ध्रुवचरित-पारायणम्/श्रवणम्
प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम्।
सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्॥४८॥
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा।
दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा॥४९॥
श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः।
नेच्छंस्तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति॥५०॥
—श्रीमद्भागवते ४-१२

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्॥१९॥
अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये।
त एते श्रेयसः काला नृणां श्रेयोविवर्धनाः।
कुर्यात्सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥२४॥
एषु स्‍नानं जपो होमो व्रतं देवद्विजार्चनम्।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्॥२५॥
—श्रीमद्भागवते ७-१४

Details

  • References
    • Smriti Muktaphalam
  • Edit config file
  • Tags: MonthlyShraddhaDays ShannavatiTarpanaDays

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details