2024-02-16

(चि॰)

माघः-11-07 ,मेषः-अपभरणी🌛🌌 , कुम्भः-श्रविष्ठा-11-04🌞🌌 , तपः-11-27🌞🪐 , शुक्रः

  • Indian civil date: 1945-11-27, Islamic: 1445-08-06 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►08:55; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:45; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — ब्राह्मः►15:14; माहेन्द्रः►
  • २|🌛-🌞|करणम् — वणिजा►08:55; भद्रा►20:30; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (-11.37° → -10.48°), बुधः (9.44° → 8.76°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (27.61° → 27.38°), गुरुः (-72.28° → -71.42°), मङ्गलः (24.70° → 24.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:45-12:33🌞-18:22🌇
चन्द्रः ⬆11:39 ⬇00:44*
शनिः ⬆07:24 ⬇19:07
गुरुः ⬆10:50 ⬇23:15
मङ्गलः ⬇16:35 ⬆05:13*
शुक्रः ⬇16:23 ⬆05:03*
बुधः ⬇17:43 ⬆06:13*
राहुः ⬆09:38 ⬇21:49
केतुः ⬇09:38 ⬆21:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:45-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:22-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:45-07:32; प्रातः-मु॰2—07:32-08:18; साङ्गवः-मु॰2—09:51-10:37; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:49-17:35; सायाह्नः-मु॰3—17:35-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:06-05:56; मध्यरात्रिः—23:19-01:47

  • राहुकालः—11:06-12:33; यमघण्टः—15:27-16:54; गुलिककालः—08:12-09:39

  • शूलम्—प्रतीची (►11:24); परिहारः–गुडम्

उत्सवाः

  • अचला-सप्तमी-व्रतम्, अनध्यायः, कृत्तिका-व्रतम्, नर्मदा-जयन्ती, भीष्माष्टमी, रथ-सप्तमी

अचला-सप्तमी-व्रतम्

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Upadesha of this vrata was done by Maharshi Vasishtha to Indumati, a veshya stri.

Details

अनध्यायः

Observed on Śukla-Aṣṭamī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of aṣṭamī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

भीष्माष्टमी

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Bhishma obtained mukti on this day; offer tarpana to Bhishma (even those with parents). Brings health, long life and harmony in family.

माघमासि सिताष्टम्यां सलिले भीष्मतर्पणम्।
श्राद्धं च ये नराः कुर्युस्ते स्युः सन्ततिभागिनः॥
अष्टमीदिवसे चैव भीष्मतर्पणमाचरेत्।
दद्यात् प्रदद्याद् भीष्माय तर्पणं प्रतिवत्सरम्॥
तेन तर्पणमात्रेण सहस्रद्विजभोजने।
यत्फलं कथितं सद्भिस्तदवाप्नोत्यसंशयः॥
शुक्लाष्टम्यां तु माघस्य दद्याद्भीष्माय यो जलम्।
संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥
ब्राह्मणाद्याश्च ये वर्णाः दद्युर्भीष्माय नो जलम्।
संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम॥

वैयाघ्रपादगोत्राय साङ्कृत्यप्रवराय च।
गङ्गापुत्राय भीष्माय प्रदास्येऽहं तिलोदकम्।
अपुत्राय ददाम्येतत् सलिलं भीष्मवर्मणे॥
भीष्मं तर्पयामि।

सत्यव्रताय शुचये गाङ्गेयाय महात्मने।
अर्घ्यं ददामि भीष्माय सोमवंशोद्भवाय च॥
भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

वसूनामवताराय शन्तनोरात्मजाय च।
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे॥
भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः।
आभिरद्भिरवाप्नोतु पुत्रपौत्रोचिताः क्रियाः॥

Details

  • References
    • Smriti Kaustubha p.480
    • Laugakshi Smriti
    • Padma Puranam
  • Edit config file
  • Tags: SpecialPuja CommonFestivals CommonFestivals

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

नर्मदा-जयन्ती

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनकासुरारिसेवितं सदा।
पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥
यावन्त्यो दृषदः सन्ति तव रोधसि नर्मदे।
तावन्त्यो लिङ्गरूपिण्यो भविष्यन्ति वरान्मम॥
दुष्प्रापं यज्ञतपसां राशिभिः परमार्थतः।
सद्यः पापहरा गङ्गा सप्ताहेन कलिन्दजा।
त्र्यहात्सरस्वती रेवे त्वं तु दर्शनमात्रतः॥
—स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९२

Details

रथ-सप्तमी

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

यस्यां तिथौ रथं पूर्वं प्राप देवो दिवाकरः।
सा तिथिः कथिता विप्रैर्माघे या रथसप्तमी॥१२९॥

तस्यां दत्तं हुतं चेष्टं सर्वमेवाक्षयं मतम्।
सर्वदारिद्र्यशमनं भास्करप्रीतये मतम्॥१३०॥
—स्कन्दपुराणे कौमारिकाखण्डे पञ्चमाध्याये

सूर्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी।
अरुणोदयवेलायां तस्यां स्नानं महाफलम्॥६३॥
—पद्मपुराणे सृष्टिखण्डे सप्तसप्ततितमेऽध्याये

नमस्ते रुद्ररूपाय रसानां पतये नमः।
अरुणार्क नमस्तेऽस्तु हरिदश्व नमोऽस्तु ते॥
सप्तसप्ते महासत्त्व सप्तद्वीपे वसुन्धरे।
सप्तार्कपर्णान्यादाय सप्तम्यां स्नानमारभे॥
सप्तसप्तिप्रिये देवि सप्तलोकप्रदीपिके।
सप्तजन्मार्जितं पापं हर सप्तमि सत्वरम्॥
यद्यजन्मकृतं पापं मया जन्मसु सप्तसु।
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी॥
एतज्जन्मकृतं पापं यच्च जन्मान्तरार्जितम्।
मनोवाक्-कायजं यच्च ज्ञाताऽज्ञाते च ये पुनः॥
इति सप्तविधं पापं स्नानान्मे सप्तसप्तिके।
सप्तव्याधि-समायुक्तं हर माकरि सप्तमि॥
नौमि सप्तमि देवि त्वां सर्व-लोकैक-मातरम्।
सप्तार्क-पत्र-स्नानेन मम पापं व्यपोहय॥
—स्कन्दपुराणे काशीखण्डे एकपञ्चाशत्तमेऽध्याये

Details