2024-02-18

(चि॰)

माघः-11-09 ,वृषभः-रोहिणी🌛🌌 , कुम्भः-श्रविष्ठा-11-06🌞🌌 , तपः-11-29🌞🪐 , भानुः

  • Indian civil date: 1945-11-29, Islamic: 1445-08-08 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►08:15; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►09:21; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वैधृतिः►12:36; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवम्►08:15; तैतिलम्►20:29; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.07° → 7.36°), शनिः (-9.59° → -8.70°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (25.18° → 25.41°), गुरुः (-70.55° → -69.69°), शुक्रः (27.16° → 26.93°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — मकरः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:44-12:33🌞-18:22🌇
चन्द्रः ⬆13:20 ⬇02:34*
शनिः ⬆07:17 ⬇19:00
गुरुः ⬆10:43 ⬇23:09
मङ्गलः ⬇16:34 ⬆05:11*
शुक्रः ⬇16:26 ⬆05:05*
बुधः ⬇17:50 ⬆06:18*
राहुः ⬆09:30 ⬇21:41
केतुः ⬇09:30 ⬆21:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:12; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—16:55-18:22; यमघण्टः—12:33-14:00; गुलिककालः—15:28-16:55

  • शूलम्—प्रतीची (►11:23); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, श्यामळानवरात्र-समापनम्

अनध्यायः

  • 18:22→06:44

Anadhyayana during the night, as it precedes saṅkramaṇa during the day tomorrow. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

श्यामळानवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details