2024-02-20

(चि॰)

माघः-11-11 ,मिथुनम्-आर्द्रा🌛🌌 , कुम्भः-शतभिषक्-11-08🌞🌌 , तपस्यः-12-02🌞🪐 , मङ्गलः

  • Indian civil date: 1945-12-01, Islamic: 1445-08-10 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►09:56; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►12:11; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — प्रीतिः►11:42; आयुष्मान्►
  • २|🌛-🌞|करणम् — भद्रा►09:56; बवम्►22:39; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.64° → 5.90°), शनिः (-7.82° → -6.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (26.70° → 26.47°), मङ्गलः (25.65° → 25.89°), गुरुः (-68.83° → -67.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:43-12:33🌞-18:23🌇
चन्द्रः ⬆15:06 ⬇04:16*
शनिः ⬆07:10 ⬇18:53
गुरुः ⬆10:36 ⬇23:02
मङ्गलः ⬇16:33 ⬆05:09*
शुक्रः ⬇16:29 ⬆05:07*
बुधः ⬇17:56 ⬆06:22*
राहुः ⬆09:21 ⬇21:33
केतुः ⬇09:21 ⬆21:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—15:28-16:55; यमघण्टः—09:38-11:06; गुलिककालः—12:33-14:00

  • शूलम्—उदीची (►11:23); परिहारः–क्षीरम्

उत्सवाः

  • त्रिपुष्कर-योगः, माचि-चॆव्वाय्, सर्व-जया/भैमी-एकादशी

माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details

सर्व-जया/भैमी-एकादशी

The Shukla-paksha Ekadashi of māgha month is known as bhaimī-ēkādaśī. If this coincides with the nakshatram Punarvasu, the tithi is even more special and is known by the appellation jayā.

एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः।
नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः।
तामुपोष्य नरः पापान्मुच्यते नात्र संशयः॥
–पद्मपुराणे

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

त्रिपुष्कर-योगः

  • 12:11→06:43

When a tripādanakṣatra is conjoined with a bhadrā tithi i.e. dvitīyā, saptamī or dvādaśī, and this falls on a Tuesday, Sunday or Saturday, it is known as a tripuṣkara-yōgaḥ. When only two of these coincide, it is known as dvipuṣkara. These are specially auspicious times, and are excluded for aparakarmas such as ūnamāsikaśrāddham.

त्रिपादर्क्षं तिथिर्भद्रा भौमार्कशनिवासरे।
तदा त्रिपुष्करो योगो द्वयोर्योगे द्विपुष्करः॥
—ज्योतिषे
यदा भद्रतिथीनां स्यात् पापवारेण संयुतिः।
खण्डक्षितीशयोगश्चेत् स त्रियोगस्त्रिपुष्करः॥
द्वितीयासप्तमीद्वादशीनां भद्रतिथीनां कृत्तिकापुनर्वसूत्तरफल्गुनीविशाखोत्तराषाढा पूर्वभाद्रपदा नक्षत्राणां भानुभौमशनैश्चरवाराणां च त्रयाणां मेलने त्रिपुष्करम्।
द्वयोर्मेलने द्विपुष्करम्।
भद्रा त्रिपदनक्षत्रं भानुभौमार्किवासराः।
त्रिपुष्करा इति ख्यातास्तत्र तूनं न कारयेत्॥
—इति स्मरणात्
(स्मृतिमुक्ताफले श्राद्धकाण्डे पूर्वभागे पृ ४९१ (SVR))

Details

  • References
    • SmritiMuktaPhalam Part 5, SVR
  • Edit config file
  • Tags: RareDays Combinations