2024-02-24

(चि॰)

माघः-11-15 ,सिंहः-मघा🌛🌌 , कुम्भः-शतभिषक्-11-12🌞🌌 , तपस्यः-12-06🌞🪐 , शनिः

  • Indian civil date: 1945-12-05, Islamic: 1445-08-14 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►18:00; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — मघा►22:19; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — अतिगण्डः►13:31; सुकर्म►
  • २|🌛-🌞|करणम् — बवम्►18:00; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शनिः (-4.28° → -3.39°), बुधः (3.58° → 2.78°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.78° → 25.55°), गुरुः (-65.42° → -64.58°), मङ्गलः (26.59° → 26.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:42-12:33🌞-18:23🌇
चन्द्रः ⬆18:24
शनिः ⬆06:56 ⬇18:39
गुरुः ⬆10:22 ⬇22:49
मङ्गलः ⬇16:31 ⬆05:05*
शुक्रः ⬇16:35 ⬆05:10*
बुधः ⬇18:10 ⬆06:32*
राहुः ⬆09:05 ⬇21:16
केतुः ⬇09:05 ⬆21:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:42-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:42-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:19-01:46

  • राहुकालः—09:37-11:05; यमघण्टः—14:00-15:28; गुलिककालः—06:42-08:09

  • शूलम्—प्राची (►09:49); परिहारः–दधि

उत्सवाः

  • अनध्यायः, कुम्भमाघोत्सवः, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, माघ-पूर्णिमा, माघ-पूर्णिमा-स्नानम्, माघ-मास-अन्तिमत्रयतिथि-व्रत-समापनम्, ललिता-जयन्ती

अनध्यायः

Observed on Paurṇamāsī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of pūrṇimā. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

ललिता-जयन्ती

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Goddess Lalita is 3rd of the Dasha Maha Vidyas.

Details

कुम्भमाघोत्सवः

Observed on Maghā nakshatra of Kumbhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

कुम्भसंस्थे दिनकरे पौर्णम्यां पितृदैवते। सकृत्सन्दर्शनात् शम्भो ब्रह्मघ्नकलुषं हर॥ —कुम्भघोण-माहात्म्ये ब्रह्म-प्रार्थना

कुम्भराशौ सूर्ये सति, खे विपरीतदिशि मघासु च चन्द्रमसि सति पर्वेदम्।

एतादृशे दिने दाक्षायणी दक्षेण लब्धा। गुहेन शिवायोपदिष्टश्च प्रणवः। वराहेण पृथिवी चोद्धृता।

कुम्भघोणक्षेत्रे स्नानस्य विशेषः। शिवानुग्रहेण तत्र सर्वा अपि नद्यः पापनिवृत्त्याय आयन्ति।

Details

माघ-मास-अन्तिमत्रयतिथि-व्रत-समापनम्

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of māgha-māsaḥ are especially sacred. By means of baths in Māgha, calamities perish. By means of baths in Māgha sins perish. Māgha is superior to all sacrifices, and gives the fruit of (all kinds of) charity. Māgha roars (louder) than sacrifices. Māgha roars (louder) than yōga. And O vidyādhara, Māgha roars (louder) than severe penance. The fruit which men obtain by (observing) restraints for ten years at Puṣkara, Kurukṣetra, Brahmāvarta having profuse water, at Avimukta, Prayāga, confluence of Gaṅgā and the ocean, is obtained by bathing for three days in Māgha! There is no doubt! Those, in whose mind there is, for a long time, interest in heaven, should bathe in water anywhere when the Sun is in makara. Those who desire to have qualities like (long) life, (good) health, wealth, handsomeness, good fortune, should not give up bathing in Māgha. So also those who are afraid of hell, of poverty that is heaped, should by all means bathe in the month of Māgha. O best king, for washing off the mud of poverty, sins and bad luck, there is no other remedy than a bath in Māgha. Acts done without faith give small fruits. (But) a bath in Māgha gives the entire fruit. He who, with or without a desire, bathes anywhere outside (his house) in water, does not have sorrows in this or in the next world. As in the two fortnights the Moon waxes and wanes, in the same way in Māgha sins decrease and the heap of religious merit increases. As various gems come up from a mine, so religious merit of men springs up due to a bath in Māgha. As the desire-yielding cow fulfils the desire, or the desire-yielding gem gives the desired object, so a bath in Māgha fulfils all desires in the world. Penance is the best in Kṛtayuga, knowledge in Tretā-yuga, sacrifice in Dvāpara, knowledge (devotion?) in Kaliyuga, and Māgha in all the ages. The bath in Māgha, O king, showers with the streams of merit all the castes and the stages of life. (Translation: https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365704.html)

माघस्नानैर्विपन्नाशो माघस्नानैरघक्षयः।
सर्वव्रताधिको माघः सर्वदानफलप्रदः॥६७॥
माघो गर्जति यज्ञेभ्यो माघो योगाच्च गर्जति।
तीव्राच्च तपसो माघो भो विद्याधर गर्जति॥६८॥
पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके।
अविमुक्ते प्रयागे च गङ्गासागरसङ्गमे॥६९॥
यत्फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः।
तत्फलं प्राप्यते माघे त्र्यहस्नानान्न संशयः॥७०॥
स्वर्गभोगे चिरं वासो येषां मनसि वर्तते।
यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे॥७१॥
आयुरारोग्यसम्पत्तौ रूपे सुभगता गुणे।
येषां मनोरथस्तैस्तु स्नातव्यं मृगभास्करे॥
ये तु बिभ्यति नरकात् दारिद्याब्धेस्त्रसन्ति ये।
सर्वथा तैः प्रयत्नेन स्नातव्यं मृगभास्करे॥७३॥
दारिद्र्यपापदौर्भाग्यपङ्कप्रक्षालनाय वै।
माघस्नानान्न चान्योऽस्ति ह्युपायः सुरसत्तम॥७४॥
श्रद्धाहीनानि कर्माणि कृतान्यल्पफलानि वै।
फलं ददाति सम्पूर्णं माघस्नानं यथाविधि॥७५॥
अकामो वा सकामो वा यत्र क्वापि बहिर्जले।
इहामुत्र च दुःखानि माघस्नायी न पश्यति॥७६॥
पक्षद्वये यथा चन्द्रः क्षीयते वर्धते तथा।
पातकं क्षीयते माघे पुण्यराशिर्विवर्धते॥७७॥
यथाऽब्धौ खलु जायन्ते रत्नानि विविधानि च।
आयुर्वित्तं कलत्रादिसम्पदो माघतस्तथा॥७८॥
कामधेनुर्यथा कामं चिन्तामणिश्च चिन्तितम्।
माघस्नानं ददातीह तद्वत्सर्वमनोरथान्॥७९॥
कृते तपः परं ज्ञानं त्रेतायां यजनं तथा।
द्वापरे च कलौ दानं माघः सर्वयुगेषु च॥८०॥
सर्वेषां सर्ववर्णानामाश्रमाणां च सर्वदा|
माघस्नानं हि धर्मस्य धाराभिः खलु वर्षति॥८१॥

Details

  • References
    • Padma Puranam - Uttara Khanda - Adhyaya 221
  • Edit config file
  • Tags: LessCommonFestivals

माघ-पूर्णिमा

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

माघमासे शुक्लपक्षे पूर्णिमायां नृपोत्तम।
तिलपात्रादि देयानि कञ्चुका कम्बलास्तथा॥

Details

  • References
    • Vrata Nirnaya Kalpavalli
  • Edit config file
  • Tags: PurnimaDays CommonFestivals

माघ-पूर्णिमा-स्नानम्

Observed on Paurṇamāsī tithi of Māghaḥ (lunar) month (Prāktanāruṇōdayaḥ/paraviddha).

Perform snana four ghatikas before sunrise (during aruṇōdayaḥ, when the Moon is still up, on the full-moon days of āṣāḍha, kārttika, māgha and vaiśākha – hence the name ā-kā-mā-vai) bestows strength, beauty, fame, dharma, knowledge, happiness, fortitude and health.

वैशाखी कार्तिकी माघी ह्याषाढ्यप्यतिपुण्यदाः।
स्नानदानविहीना वै तासु रौरवगामिनः॥

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details