2024-02-28

(चि॰)

माघः-11-19 ,कन्या-हस्तः🌛🌌 , कुम्भः-शतभिषक्-11-16🌞🌌 , तपस्यः-12-10🌞🪐 , बुधः

  • Indian civil date: 1945-12-09, Islamic: 1445-08-18 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►28:18!; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►07:31; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — गण्डः►17:14; वृद्धिः►
  • २|🌛-🌞|करणम् — बवम्►15:08; बालवम्►28:18!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शनिः (-0.74° → 0.14°), बुधः (0.27° → -0.60°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-62.05° → -61.22°), शुक्रः (24.85° → 24.62°), मङ्गलः (27.52° → 27.75°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:40-12:32🌞-18:24🌇
चन्द्रः ⬇08:50 ⬆21:27
शनिः ⬆06:42 ⬇18:26
गुरुः ⬆10:09 ⬇22:36
मङ्गलः ⬇16:28 ⬆05:01*
शुक्रः ⬇16:41 ⬆05:12*
बुधः ⬇18:25
राहुः ⬆08:48 ⬇20:59
केतुः ⬇08:48 ⬆20:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—12:32-14:00; यमघण्टः—08:08-09:36; गुलिककालः—11:04-12:32

  • शूलम्—उदीची (►12:55); परिहारः–क्षीरम्

उत्सवाः

  • द्विजप्रिय-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्, वेङ्कट-रामार्यस्याविश्कारः #९६

द्विजप्रिय-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as dvijapriya-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, chanting the shloka mentioned.

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details

वेङ्कट-रामार्यस्याविश्कारः #९६

Event occured on 1928-02-28 (gregorian).

CV Raman discovered the Raman Effect on this day in 1928

Details