2024-03-04

(चि॰)

माघः-11-23 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कुम्भः-शतभिषक्-11-21🌞🌌 , तपस्यः-12-15🌞🪐 , सोमः

  • Indian civil date: 1945-12-14, Islamic: 1445-08-23 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►08:49; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►16:20; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►12:17; पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वज्रम्►16:03; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►08:49; तैतिलम्►20:33; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.20° → -5.13°), शनिः (3.66° → 4.54°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-57.90° → -57.07°), शुक्रः (23.68° → 23.44°), मङ्गलः (28.67° → 28.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►. बुध — कुम्भः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:37-12:31🌞-18:25🌇
चन्द्रः ⬇12:32 ⬆01:48*
शनिः ⬇18:08 ⬆06:21*
गुरुः ⬆09:53 ⬇22:20
मङ्गलः ⬇16:25 ⬆04:55*
शुक्रः ⬇16:47 ⬆05:15*
बुधः ⬆06:51 ⬇18:44
राहुः ⬆08:28 ⬇20:39
केतुः ⬇08:28 ⬆20:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:05; साङ्गवः—09:34-11:02; मध्याह्नः—12:31-13:59; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:24; प्रातः-मु॰2—07:24-08:11; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:59-05:48; मध्यरात्रिः—23:17-01:44

  • राहुकालः—08:05-09:34; यमघण्टः—11:02-12:31; गुलिककालः—13:59-15:28

  • शूलम्—प्राची (►09:46); परिहारः–दधि

उत्सवाः

  • अनध्यायः, मधुगिरि-ग्रहणम् #२५७, माघ-अन्वष्टका-श्राद्धम्

अनध्यायः

The three days around the Ashtaka Shraaddha of mārgaśīrṣa, pauṣa and māgha month are anadhyayana days, where one is not supposed to learn the Vedas.

मार्गशीर्षे तथा पौषे माघमासे तथैव च॥७६॥
तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः।
—श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्याये

Details

माघ-अन्वष्टका-श्राद्धम्

Shannavati Shraddham Day.

अमा पातश्च सङ्क्रान्तिस्तथा वैधृतिरेव च।
अष्टकाश्चैव मन्वादिर्युगादिश्च महालयः॥
चन्द्रसूर्योपरागश्च गजच्छाया तथैव च।
द्रव्यब्राह्मणसम्पत्तिः श्राद्धकालाः प्रकीर्तिताः॥
हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः इति।
अष्टकास्तिस्रोऽष्टम्योऽन्वष्टक्या: पूर्वेद्युः प्रौष्ठपदे हेमन्तशिशिरयोरपरपक्षेषु इति। अन्वष्टक्याः - नवम्यः, पूर्वेद्युः - सप्तम्यः।
मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने।
कृष्णपक्षेषु पूर्वेद्युरन्वष्टक्यं तथाऽष्टमी।
इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम्।
हेमन्तशिशिरवोस्तु चतुर्णामपि सत्तमैः।
समर्थैरष्टका कार्या कृष्णानामष्टमीषु च।
एकस्यां हि त्वशक्तेन कार्यागृह्यस्य वर्त्मना इति।
उपरिष्टान् माघ्याः पौर्णमास्या अपरपक्षस्य सप्तम्यामष्टम्यां नवम्यामिति क्रियेतापि वाऽष्टम्यामेव इति।

Details

  • References
    • Vaidyanātha-Dīkṣitīyam
  • Edit config file
  • Tags: ShannavatiTarpanaDays

मधुगिरि-ग्रहणम् #२५७

Event occured on 1767-03-04 (gregorian).

peshvA mAdhavarAv’s forces captured madhugiri in one day (to the astonishment of the enemy) from haidar ali. Hyder Ali had imprisoned Rani of Bednur & her son in that fort. Madhavrao rescued them & sent them to Pune for protection.

Details