2024-03-07

(चि॰)

माघः-11-27 ,मकरः-उत्तराषाढा🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-24🌞🌌 , तपस्यः-12-18🌞🪐 , गुरुः

  • Indian civil date: 1945-12-17, Islamic: 1445-08-26 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►25:20!; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:01; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — वरीयान्►08:21; परिघः►28:43!; शिवः►
  • २|🌛-🌞|करणम् — कौलवम्►14:51; तैतिलम्►25:20!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शनिः (6.30° → 7.18°), बुधः (-7.00° → -7.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (29.34° → 29.57°), गुरुः (-55.43° → -54.61°), शुक्रः (22.97° → 22.73°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — मकरः►10:33; कुम्भः►. बुध — कुम्भः►09:27; मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:35-12:30🌞-18:25🌇
चन्द्रः ⬇15:31 ⬆04:35*
शनिः ⬇17:58 ⬆06:10*
गुरुः ⬆09:43 ⬇22:11
मङ्गलः ⬇16:23 ⬆04:52*
शुक्रः ⬇16:51 ⬆05:17*
बुधः ⬆06:58 ⬇18:56
राहुः ⬆08:16 ⬇20:26
केतुः ⬇08:16 ⬆20:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:04; साङ्गवः—09:33-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:10; साङ्गवः-मु॰2—09:44-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—13:59-15:28; यमघण्टः—06:35-08:04; गुलिककालः—09:33-11:01

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • विजया/श्रवण-महाद्वादशी, वैष्णव-विजया-एकादशी, हरिवासरः, २००६-वाराणासी-विस्फोटाः #१८

हरिवासरः

  • →09:33

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

२००६-वाराणासी-विस्फोटाः #१८

Event occured on 2006-03-07 (gregorian).

The blasts occurred nearly simultaneously shortly after 18:00 IST. The first blast took place at 18:20 at the crowded Sankat Mochan Hanuman Temple near the Banaras Hindu University. Hundreds of pilgrims were in temple as it was a Tuesday. One other blast followed at the Varanasi Cantonment Railway Station. 28 people were reportedly killed and 101 injured.

Islamic group Lashkar-e Kahar/Qahab claimed responsibility.

Details

वैष्णव-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

विजया/श्रवण-महाद्वादशी

Dvadashi tithi, combined with Shravana nakshatra is extremely special. In this case, it is acceptable to skip the Ekadashi fast and fast primarily on Shravana Dvadashi. Those who are able to fast on both days may fast on both days. The Shravana Dvadashi fast is nitya, meaning there is a pratyavāya for not performing it. It is said the the puṇya accumulated over the previous five years is destroyed, by not fasting on Shravana Dvadashi.

श्रवणद्वादशीव्रते नदीसङ्गमे स्नात्वा कलशे स्वर्णमयं जनार्दननामानं विष्णुं
सम्पूज्य वस्त्रयज्ञोपवीतोपानहच्छत्रादि समर्प्य उपोष्य पारणादिने दध्योदनयुतं
वस्त्रवेष्टितं जलपूर्णघटं छत्रादियुतां पूजितां सपरिवारां तां प्रतिमां च दद्यात्॥
नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक।
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव॥
—धर्मसिन्धौ
द्वादशी श्रवणायुक्ता कृत्स्ना पुण्यतमा तिथिः।
न तु सा तेन संयुक्ता तावत्येव प्रशस्यते॥
श्रवणशब्द स्त्रीलिङ्गोऽपीति हेमाद्रिः। श्रवणस्पृष्टेति पाठान्तरं च।
तिथिनक्षत्रयोर्योगो योगश्चैव नराधिप।
द्विकलो यदि लभ्येत स ज्ञेयो ह्याष्टयामिकः॥
—पुरुषार्थचिन्तामणौ
तत्रैकादश्यां द्वादशीश्रवणयोगे सैवोपोष्या।
एकादशी द्वादशी च वैष्णव्यमपि तत्र चेत्।
तद्विष्णुशृङ्खलं नाम विष्णुसायुज्यकृद् भवेत्॥ इति विष्णुधर्मोक्तेः।
संस्पृश्यैकादशीं राजन् द्वादशीं यदि संस्पृशेत्।
श्रवणं ज्योतिषां श्रेष्ठं ब्रह्महत्यां व्यपोहति॥
द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदि।
स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञितः॥ इति हेमाद्रौ मात्स्योक्तेश्च।
द्वादशी श्रवणर्क्षं च स्पृशेदेकादशीं यदि। इति।
तेन हेमाद्रिमते एकादश्याः श्रवणयोगाभावेऽपि तद्युक्त-द्वादशीयोगमात्रेण विष्णुशृङ्खलं भवति।
—निर्णयसिन्धौ
यदा द्वादश्यां श्रवणनक्षत्रं भवेत् तदा शुद्धैकादशीमपि परित्यज्य द्वादश्यामेवोपवसेत्।
शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता।
तयोरेवोपवासश्च त्रयोदश्यां तु पारणम्॥
एकादश्यां त्वविद्धायां द्वादश्यां श्रवणं यदि।
उपोष्या द्वादशी पुण्या सर्वपापक्षयावहा॥ इति।
एकादशीं परित्यज्य द्वादशीं समुपोषयेत्।
पूर्वोपवासजं पुण्यं सर्वं प्राप्नोत्यसंशयम्॥ इति।
शक्तस्तूपवासद्वयं कुर्यात्।
एकादशीमपोष्यैव द्वादशीं समुपोषयेत्।
तत्र द्विधोपवासः स्यादुभयोर्देवता हरिः॥ इति।
अत्र देवतैक्यात्पूर्वोपवासस्य पारणं नास्तीत्युक्तं भवति।
द्वादश्येकादशीयुक्ता तत्र च श्रवणं यदि।
सा विष्णुशृङ्खला ज्ञेया सायुज्यफलदायिनी॥
द्वादशीं श्रवणर्क्षं च स्पृशेदेकादशी यदि।
स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञकः॥ इति।
द्वादशीं श्रवणोपेतां यो नोपोष्यति दुर्मतिः।
पञ्चसंवत्सरकृतं पुण्यं तस्य विनश्यति॥
इत्यकरणे प्रत्यवायस्मरणात्
—वैद्यनाथ-दीक्षितीये

Details