2024-03-08

(चि॰)

माघः-11-28 ,मकरः-श्रवणः🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-25🌞🌌 , तपस्यः-12-19🌞🪐 , शुक्रः

  • Indian civil date: 1945-12-18, Islamic: 1445-08-27 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः (≈तपः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►21:58; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►10:39; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शिवः►24:43!; सिद्धः►
  • २|🌛-🌞|करणम् — गरजा►11:42; वणिजा►21:58; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शनिः (7.18° → 8.06°), बुधः (-7.94° → -8.88°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (22.73° → 22.50°), मङ्गलः (29.57° → 29.79°), गुरुः (-54.61° → -53.80°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:34-12:30🌞-18:26🌇
चन्द्रः ⬇16:33 ⬆05:27*
शनिः ⬇17:55 ⬆06:07*
गुरुः ⬆09:39 ⬇22:08
मङ्गलः ⬇16:23 ⬆04:51*
शुक्रः ⬇16:52 ⬆05:17*
बुधः ⬆07:01 ⬇19:00
राहुः ⬆08:12 ⬇20:22
केतुः ⬇08:12 ⬆20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:17-01:42

  • राहुकालः—11:01-12:30; यमघण्टः—15:28-16:57; गुलिककालः—08:03-09:32

  • शूलम्—प्रतीची (►11:19); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, त्र्यम्बकरावो हैदरं जयति #२५३, पञ्च-पर्व-पूजा (चतुर्दशी), प्रदोष-व्रतम्, महाशिवरात्रिः, मासशिवरात्रिः, श्रवण-व्रतम्

अनध्यायः

  • 18:26→06:34

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

महाशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of Māghaḥ (lunar) month (Niśīthaḥ/paraviddha).

All related events e.g. kAmadahanam

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

प्रदोष-व्रतम्

  • 18:26→19:57

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥
त्रयोदश्यां दिवा स्थित्वा निराहारो महेश्वर।
नक्तं भोक्ष्यामि देवेश त्राहि मां कृपया हर॥

विश्वं विष्णू रुद्र विश्वाधिकोऽसि
यज्ञो विष्णुस्त्वं तु राजाध्वराणाम्।
श्रीशस्वर्णाद्री आत्महस्ताग्रसंस्थौ
श्रीकण्ठोऽव्याद् देवताब्राह्मणोऽस्मान्॥
हालाहलं हर नियम्य परानियाम्यं
सर्वान् सुरान् सपदि यः स्वनतानरक्षत्।
दृप्तानशिक्षत पुनर्युधि दक्षयज्ञे
स त्वं प्रभुः पशुपतिः प्रभुलक्षणोऽव्याः॥
गङ्गा धृता न भवता शिव पावनीति
नास्वादितो मधुर इत्यपि कालकूटः।
संरक्षणाय जगतां करुणातिरेकात्
कर्मद्वयं कलितमेतदनन्यसाध्यम्॥
गङ्गा धृता त्वयेशान गङ्गादर्पोऽपि नाशितः।
भगीरथानुग्रहार्थं लोकासम्भेदहेतवे॥

Details

त्र्यम्बकरावो हैदरं जयति #२५३

Event occured on 1771-03-08 (gregorian).

Trimbak rao Pethe, uncle to Sadashiv rao, inflicted a major defeat on Hyder Ali & Tipu this day. The battle took place at Chinkurli/Moti Talao near tonnUru lake. Hyder Ali and Tipu escaped disguised as fuckiirs.

Maratha route - doDDabaLLApura, devarAyadurga, tumakUru, hebbUru, kaDaba, turuvekere, nAgamangaLa, (beLLUru, chennarAyapaTTana,) melukoTe, moti-tAlAb (chinkurlI) (GM, wiki )

Hyder route - shrIrangapaTTana, mAgaDi, bhairavadurga, uttaradurga, nAgamangala, motItAlAv (chinkurlI), shrIrangapaTTana

Aftermath

  • Among the killed was Nilkanth rao Patwardhan, as seen from an excerpt of casualty report of 9 March 1771 from the Maratha army - Of 8 chiefs killed was ‘Khasa Nilkanth rao’.
  • Srirangapatna placed under a siege for 6 weeks.
  • With the capture of Delhi and the defeat of the Nizam in 1763, Hyder and Tipu (over four campaigns) until 1771, Madhavrao Peshwa had regained all the lost ground at Panipat by 1771.
  • Hyder eventually paid a 50 lakh indemnity & signed a treaty.
    • This reprieve in 1771 was a blunder. It allowed Raghoba to ally with Hyder after Madhava Rao’s death. Mysore regained territories lost by supporting Raghoba. Marathas had to fight a resurgent Mysore again for 2 decades.
    • Hindus of kerala and kodagu paid a steel price as well.

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details