2024-03-15

(चि॰)

फाल्गुनः-12-06 ,वृषभः-कृत्तिका🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-02🌞🌌 , तपस्यः-12-26🌞🪐 , शुक्रः

  • Indian civil date: 1945-12-25, Islamic: 1445-09-05 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►22:09; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►16:07; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — विष्कम्भः►19:43; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवम्►10:42; तैतिलम्►22:09; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शनिः (13.32° → 14.19°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-48.94° → -48.14°), मङ्गलः (31.12° → 31.34°), शुक्रः (21.06° → 20.82°), बुधः (-14.17° → -14.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — मकरः►17:48; कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:30-12:28🌞-18:26🌇
चन्द्रः ⬆10:21 ⬇23:31
शनिः ⬇17:31 ⬆05:42*
गुरुः ⬆09:17 ⬇21:46
मङ्गलः ⬇16:18 ⬆04:43*
शुक्रः ⬇17:01 ⬆05:20*
बुधः ⬆07:17 ⬇19:25
राहुः ⬆07:43 ⬇19:53
केतुः ⬇07:43 ⬆19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-07:59; साङ्गवः—09:29-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:18; प्रातः-मु॰2—07:18-08:05; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:42; मध्यरात्रिः—23:15-01:40

  • राहुकालः—10:59-12:28; यमघण्टः—15:27-16:57; गुलिककालः—07:59-09:29

  • शूलम्—प्रतीची (►11:16); परिहारः–गुडम्

उत्सवाः

  • बाजीराव-जयसिंह-मेलनम् #२८९, रत्नपुर-युद्धम् #३१८, षष्ठी-व्रतम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

बाजीराव-जयसिंह-मेलनम् #२८९

Event occured on 1735-03-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjI rAv met jayasiMha of jayapura, extracted tribute and alliance.

At Nath-Dwara Bajirao and his wife Kashibai offered their joint devotion to the celebrated deity, and proceeding further he and Sawai Jaysinh had their first personal meeting on 4th March at Bambhola near Kishangad. They arrived both riding on their elephants and as soon as they sighted each other, they dismounted, embraced and sat down on the same musnad in an open Darbar. Their visit lasted for several days up to 8th March when they discussed the peace terms and arrangements for the visit to the Emperor regarding which a communication was expected from Delhi. Jaysinh offered to pay 5 lacs Chauth annually for Jaipur and promised to obtain from the Emperor written grants for the provinces of Malwa and Gujarat.

Details

रत्नपुर-युद्धम् #३१८

Event occured on 1706-03-15 (gregorian). Julian date was converted to Gregorian in this reckoning.

Battle of Ratanpur (near Rajpipla,Gujarat): Marathas crushed Mughals in this battle, inspiring rebellion of Ajit Singh again. Durgadas Rathore left Mughals too (again)!

Context

A letter was sent to the governor of Baroda that he should join the force that was being sent to Surat. These officers advanced as far as the Baba Piara (Bawapir) ford on the Narmada, where they remained encamped for a month and a half in inactivity and quarrels, merely sending out spies to ascertain where the Maratha army was located. At last, stern reproofs from Abdul Hamid Khan compelled them to cross the Narmada and to march forward until they reached the village of Ratanpur on the other side, where they pitched their camps at some distance from each other. Here their scattered armies were surprised by the great Maratha host and their raw levies were routed in two separate engagements.

Aftermath

Many of Mughal troops the were drowned in the Narbada in their flight, while those who escaped managed with difficulty to make their way to Broach. Safdar Khan Babi was wounded and taken prisoner while Nazar Ali Khan burned his tents and was forced to flee for his life.

Details