2024-03-23

(चि॰)

फाल्गुनः-12-13 ,सिंहः-पूर्वफल्गुनी🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-10🌞🌌 , मधुः-01-04🌞🪐 , शनिः

  • Indian civil date: 1946-01-03, Islamic: 1445-09-13 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►07:18; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शूलः►19:31; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:18; गरजा►20:36; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (32.85° → 33.06°), शनिः (20.32° → 21.19°), बुधः (-18.39° → -18.52°), गुरुः (-42.59° → -41.80°), शुक्रः (19.12° → 18.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:25-12:26🌞-18:27🌇
चन्द्रः ⬆17:08 ⬇05:38*
शनिः ⬇17:03 ⬆05:14*
गुरुः ⬆08:51 ⬇21:21
मङ्गलः ⬇16:13 ⬆04:33*
शुक्रः ⬇17:10 ⬆05:21*
बुधः ⬆07:26 ⬇19:42
राहुः ⬆07:10 ⬇19:20
केतुः ⬇07:10 ⬆19:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:55; साङ्गवः—09:25-10:55; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—09:25-10:55; यमघण्टः—13:56-15:26; गुलिककालः—06:25-07:55

  • शूलम्—प्राची (►09:37); परिहारः–दधि

उत्सवाः

  • अनध्यायः, काम-दहनम्, नन्दिमार्ग-हत्या #२१, भगतसिंहादि-मारणम् #९३

अनध्यायः

Observed on Śukla-Caturdaśī tithi of every (lunar) month (Sāṅgavaḥ/paraviddha).

Anadhyayana on account of chaturdaśī. Several tithis in a month are nitya-anadhyayana days, including prathamā, aṣṭamī, chaturdaśī, amāvāsyā and pūrṇimā. Manu has said that performing adhyayana on these days destroys the Guru (Amavasya), Shishya (Chaturdashi) and the vīrya of the brahma (vēda) itself (Ashtami/Purnima). Similarly, Jabali Rishi has said that Adhyayana on prathama hurts the buddhi while adhyayana on chaturdaśī hurts the brahma (vēda) itself!

हारीतः—
प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः।
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
मनुः—
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्तस्मात्ताः परिवर्जयेदिति॥
याज्ञवल्क्यः—
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके।
जाबालिः—
नाधीयीत नरो नित्यमादावन्ते च पक्षयोः।
आदौ च हीयते बुद्धिरन्ते च ब्रह्म हीयते॥
पक्षादिः प्रतिपत्, पक्षान्तः चतुर्दशी॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

भगतसिंहादि-मारणम् #९३

Event occured on 1931-03-23 (gregorian).

Bhagat Singh, Shivaram Rajguru, and Sukhdev Thapar were executed by the British on this day.

Context

The trio was found guilty of killing deputy police superintendent JP Saunders in 1928, to avenge the death of Lala Lajpat Rai.

Details

काम-दहनम्

Observed on Śukla-Caturdaśī tithi of Phālgunaḥ (lunar) month (Niśīthaḥ/puurvaviddha).

Details

नन्दिमार्ग-हत्या #२१

Event occured on 2003-03-23 (gregorian).

On this day, jihAdis dressed as army men murdered lined up 11 men, 11 women, and two small boys (belonging to kAshmIri paNDit community) and shot them.

Events

Armed jihAdis came dressed in counterfeit military uniforms at around midnight, lined up 11 men, 11 women, and two small boys (belonging to kAshmIri paNDit community) and shot them. The victims ranged from a 65-year-old man to a 2-year-old boy. The killers allegedly disfigured the bodies of the victims, looted their houses and took away the ornaments from bodies of the dead women.

Context

In 1990, 300,000 to 600,000 Kashmiri Hindus left Kashmir after being selectively targeted by the Islamic militants.

Aftermath

The terror stricken few remaining Hindus decided to leave the area. Three Lashkar-e-Taiba (“Army of the Pure”) militants suspected to be responsible for this massacre were gunned down by Mumbai police on 29 March.

Details