2024-03-27

(चि॰)

फाल्गुनः-12-17 ,तुला-चित्रा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-14🌞🌌 , मधुः-01-08🌞🪐 , बुधः

  • Indian civil date: 1946-01-07, Islamic: 1445-09-17 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►17:06; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — चित्रा►16:14; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — व्याघातः►22:50; हर्षणः►
  • २|🌛-🌞|करणम् — गरजा►17:06; वणिजा►30:04!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (-39.45° → -38.68°), शनिः (23.81° → 24.69°), शुक्रः (18.13° → 17.89°), मङ्गलः (33.70° → 33.91°), बुधः (-18.25° → -17.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:22-12:25🌞-18:27🌇
चन्द्रः ⬇07:28 ⬆20:11
शनिः ⬇16:49 ⬆05:00*
गुरुः ⬆08:38 ⬇21:09
मङ्गलः ⬇16:10 ⬆04:28*
शुक्रः ⬇17:14 ⬆05:22*
बुधः ⬆07:23 ⬇19:41
राहुः ⬆06:53 ⬇19:03
केतुः ⬇06:53 ⬆19:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:53; साङ्गवः—09:23-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:59; साङ्गवः-मु॰2—09:35-10:24; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:34; मध्यरात्रिः—23:13-01:36

  • राहुकालः—12:25-13:55; यमघण्टः—07:53-09:23; गुलिककालः—10:54-12:25

  • शूलम्—उदीची (►12:49); परिहारः–क्षीरम्

उत्सवाः

  • अनध्यायः, चातुर्मास्य-द्वितीया, रमना-काली-मन्दिर-नाशः #५३, होल्कर-मल्हररावो मृतः #२५८

अनध्यायः

On the kr̥ṣṇa-pakṣa-dvitīyā days in the months of āṣāḍha, kārtika and phālguna, one must not perform adhyayana.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन।
चातुर्मास्यद्वितीयासु वेदाध्यायं विवर्जयेत्॥
आषाढकार्तिकफाल्गुनकृष्णद्वितीयाश्चातुर्मास्यद्वितीयाः॥
गौतमोऽपि—
कार्तिकी फाल्गुन्याषाढी पौर्णमासीति तिस्रोऽष्टकास्त्रिरात्रमिति॥
उक्तपौर्णमासीरारभ्य त्रिरात्रम्।

Details

  • References
    • Smriti Muktaphalam SVR p. 163
  • Edit config file
  • Tags: Anadhyayana Days

चातुर्मास्य-द्वितीया

Observed on Kr̥ṣṇa-Dvitīyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Three dvitīyā tithis, in āṣāḍha, kārttika and phālguna are known as chāturmāsya-dvitīyā. These are anadhyayana days.

कार्तिककृष्णद्वितीया चातुर्मास्यद्वितीया। अस्या निर्णयस्तु आषाढकृष्ण-
द्वितीयाप्रकरणे विशेषेणोक्तः। एषा अपराह्णव्यापिनी ग्राह्या। श्राद्धदिनत्वात्।
शुचावूर्जे तपस्ये च या द्वितीया विधुक्षये।
चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः॥ इति।
चातुर्मास्यद्वितीयासु वेदाध्यायं विवर्जयेत्॥
कार्तिकी फाल्गुन्याषाढी पौर्णमासीति तिस्रोऽष्टकास्त्रिरात्रमिति॥
उक्तपौर्णमासीरारभ्य त्रिरात्रम्।

Details

  • References
    • Smriti Muktaphalam SVR (p. 163)
  • Edit config file
  • Tags: LessCommonFestivals

होल्कर-मल्हररावो मृतः #२५८

Event occured on 1766-03-27 (gregorian).

malharrAv holkar dies

Details

रमना-काली-मन्दिर-नाशः #५३

Event occured on 1971-03-27 (gregorian).

Twenty days after Mujib’s speech at the Ramna Race Course, the Pakistan army attacked the temple and massacred all the Hindus there and in the vicinity of the temple. The Pakistani army had doused the temple with petrol and gunpowder and set it on fire. The priest of the Ramna Kali temple along with over hundred people and fifty cows were killed in the temple, and over another hundred were massacred in the adjacent Maa Anandamayi Ashram and the nearby houses. Dr. John E. Rohde from the United States Agency for International Development visited the area on 29 March. He had witnessed charred corpses of men, women and children who had been killed and burned.

Details