2024-03-28

(चि॰)

फाल्गुनः-12-18 ,तुला-स्वाती🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-15🌞🌌 , मधुः-01-09🌞🪐 , गुरुः

  • Indian civil date: 1946-01-08, Islamic: 1445-09-18 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शोभनः, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः (≈तपस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►18:57; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — स्वाती►18:37; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — हर्षणः►23:10; वज्रम्►
  • २|🌛-🌞|करणम् — भद्रा►18:57; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (33.91° → 34.12°), बुधः (-17.92° → -17.47°), शनिः (24.69° → 25.56°), शुक्रः (17.89° → 17.64°), गुरुः (-38.68° → -37.90°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — कुम्भः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:21-12:24🌞-18:27🌇
चन्द्रः ⬇08:07 ⬆21:01
शनिः ⬇16:46 ⬆04:56*
गुरुः ⬆08:35 ⬇21:06
मङ्गलः ⬇16:09 ⬆04:27*
शुक्रः ⬇17:15 ⬆05:22*
बुधः ⬆07:22 ⬇19:39
राहुः ⬆06:49 ⬇18:59
केतुः ⬇06:49 ⬆18:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:52; साङ्गवः—09:23-10:54; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:10; प्रातः-मु॰2—07:10-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:34; मध्यरात्रिः—23:13-01:35

  • राहुकालः—13:55-15:26; यमघण्टः—06:21-07:52; गुलिककालः—09:23-10:54

  • शूलम्—दक्षिणा (►14:25); परिहारः–तैलम्

उत्सवाः

  • अनध्यायः, छत्रपति-शिवाजी-जयन्ती #३९५, ब्रह्म-कल्पादिः, भालचन्द्र-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

अनध्यायः

On the kr̥ṣṇa-pakṣa-tr̥tīyā days in the months of āṣāḍha, kārtika and phālguna, one must not perform adhyayana, as also on āśvayuk-śukla-dvitīyā.

स्मृत्यन्तरे—
कृष्णपक्षे तृतीयायां फाल्गुनाषाढकार्तिके।
शुक्लाश्वयुग्द्वितीयायां नैवाध्यायं समाचरेत्॥
तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन।

Details

  • References
    • Smriti Muktaphalam SVR p. 165
  • Edit config file
  • Tags: Anadhyayana Days

भालचन्द्र-महागणपति-सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as bhālachandra-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, chanting the shloka mentioned.

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details

ब्रह्म-कल्पादिः

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

brahma-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्धे कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

छत्रपति-शिवाजी-जयन्ती #३९५

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4730 (Kali era).

Details