2024-04-12

(चि॰)

चैत्रः-01-04 ,वृषभः-रोहिणी🌛🌌 , मीनः-रेवती-12-30🌞🌌 , मधुः-01-24🌞🪐 , शुक्रः

  • Indian civil date: 1946-01-23, Islamic: 1445-10-03 Shawwāl, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►13:12; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►24:49!; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सौभाग्यः►26:10!; शोभनः►
  • २|🌛-🌞|करणम् — भद्रा►13:12; बवम्►24:32!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (0.12° → 1.85°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (37.02° → 37.22°), गुरुः (-27.17° → -26.41°), शनिः (37.80° → 38.68°), शुक्रः (14.13° → 13.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:20🌞-18:28🌇
चन्द्रः ⬆09:02 ⬇22:15
शनिः ⬇15:53 ⬆04:03*
गुरुः ⬆07:48 ⬇20:21
मङ्गलः ⬇15:58 ⬆04:07*
शुक्रः ⬇17:31 ⬆05:24*
बुधः ⬇18:24 ⬆06:05*
राहुः ⬇17:57 ⬆05:44*
केतुः ⬆17:57 ⬇05:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—10:48-12:20; यमघण्टः—15:24-16:56; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्

उत्सवाः

  • अनध्यायः, अवरङ्गज़ेबो जज़ियादण्डम् आदिशति #३४५, कूर्म-कल्पादिः, रणजीतसिंह-सिंहासनारोहणम् #२२३, शुक्ल-चतुर्थी-व्रतम्

अनध्यायः

  • 18:28→06:11

When the next day is anadhyayana, for whatever reason, one must not perform adhyayana in the previous night.

हारीतः—
श्वोऽनध्यायेऽद्य शर्वर्यां नाधीयीत कदाचन॥
कालादर्शे—
यदा भवेदनध्यायतिथिरुत्तरभागिनी।
तदा पूर्वतिथौ रात्रौ नाधीयीतेति निश्चयः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 148
  • Edit config file
  • Tags: Anadhyayana Days

अवरङ्गज़ेबो जज़ियादण्डम् आदिशति #३४५

Event occured on 1679-04-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Awrangzeb reimposed the discriminatory Jazia tax on Hindus.

This was just a month after the death of the powerful rAjaputra Jasvant singh rAthoD, and the fanatic had been waiting for the opportunity.

Translated order

As all the arms of the religious Emperor (Aurangzeb) were directed to the spreading of the law of Islam and the overthrow of the practices of the infidels he issued orders to the high diwani officers that from 1st Rabi ul awwal, in obedience to the Quranic injuction ‘till they pay commutation money (jazia) with the hand in humility’ and in agreement with the canonical traditions, jazia should be collected from the infidels of the capital and the provinces.

Original

व चूं हमगी हिम्मते हक़ तवियत ए खिदेव ए दीनपरवर ए शरीअत-गुस्तर मसरुफ ए तर्वीज़ ए शराई ए इस्लाम व तख़रीब ए मरासिम ए काफ़र व झिलाम अस्त ब-दिवानियान ए इजाम हुक्म ए क़ज़ाइमज़ा शरफ़ सुदूर याफ़्त अज़ घुर्रत ए माह मजकूर मुताबिक़ ए फ़रमान ए वाजिब अलाजआन ए “हत्ता युतु अल-जिज़याता अन यादिन व हम साघिरूना व मुवाफ़िक़ ए रिवायत ए शरिया अज़ ज़िम्मियान ए हुजूर व सुबाजात जिज़िया बगिरन्द”

Persian text in Maasir-i-Alamgiri, pg.174

Details

कूर्म-कल्पादिः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

kūrma-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्धे कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

रणजीतसिंह-सिंहासनारोहणम् #२२३

Event occured on 1801-04-12 (gregorian).

April 12, 1801 a 21 year old Ranjit Singh was crowned the Maharaja of Punjab.

Details

शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details