2024-04-13

(चि॰)

चैत्रः-01-05 ,वृषभः-मृगशीर्षम्🌛🌌 , मीनः-रेवती-12-31🌞🌌 , मधुः-01-25🌞🪐 , शनिः

  • Indian civil date: 1946-01-24, Islamic: 1445-10-04 Shawwāl, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- क्रोधी, 🌌🌞- शोभनः, 🪐🌞- क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः (≈मधुः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:04; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►24:48!; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►20:49; अश्विनी►
    • राशि-मासः — फाल्गुनः►20:49; चैत्रः►

  • 🌛+🌞योगः — शोभनः►24:31!; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवम्►12:04; कौलवम्►23:48; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.85° → 3.59°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (37.22° → 37.43°), शनिः (38.68° → 39.56°), शुक्रः (13.88° → 13.62°), गुरुः (-26.41° → -25.65°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कुम्भः►. शुक्र — मीनः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:20🌞-18:28🌇
चन्द्रः ⬆09:57 ⬇23:13
शनिः ⬇15:50 ⬆03:59*
गुरुः ⬆07:45 ⬇20:18
मङ्गलः ⬇15:57 ⬆04:06*
शुक्रः ⬇17:32 ⬆05:25*
बुधः ⬇18:17 ⬆05:58*
राहुः ⬇17:53 ⬆05:39*
केतुः ⬆17:53 ⬇05:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—09:15-10:48; यमघण्टः—13:52-15:24; गुलिककालः—06:11-07:43

  • शूलम्—प्राची (►09:28); परिहारः–दधि

उत्सवाः

  • अनध्यायः, जलियन्वालाबाघ-हत्या #१०५, मेष-सङ्क्रमण-पुण्यकालः, रवि-सङ्क्रमण-पुण्यकालः, लक्ष्मी-पञ्चमी, शालिहोत्र-व्रत-आरम्भः, शिवराजो मृतः #३४४, षष्ठी-व्रतम्, सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः, हय-पूजा

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

अनध्यायः

Anadhyayana during the day/night, as it precedes saṅkramaṇa tonight. When saṅkramaṇa happens in the night, the previous and next day (daylight time) are anadhyayana. If saṅkramaṇa happens in the night, the previous and next nights are anadhyayana.

कालादर्शे—
पूर्वश्चोर्ध्वमनध्यायमहः सङ्क्रमणे निशि।
दिवा पूर्वोत्तरा रात्रिरिति वेदविदो विदुः॥

Details

  • References
    • Smriti Muktaphalam SVR p. 162
  • Edit config file
  • Tags: Anadhyayana Days

हय-पूजा

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Celebrating the birth of uchchaiśravā horse, offer puja to horses or even Lord Hayagriva.

उच्चैःश्रवाः पूजनीयः पञ्चम्यां चैत्रशुक्लके।
तत्रैव पूज्या गन्धर्वास्तुरगाणां तु बान्धवाः।
पत्रवानर्कपर्णश्च प्रत्युक्तश्च महायशाः॥
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी।
तथा शालिशिराः श्रीमान्प्रद्युम्नश्च महायशाः॥
नारदश्च कलिङ्गश्च गन्धर्वश्च हहाहुहूः।
सुबाहुस्तुम्बुरुश्चैव तथा चित्ररथः प्रभुः॥
चित्राङ्गदश्च विख्यातश्चित्रसेनश्च वीर्यवान्।
सिद्धपूर्वश्च बदरीपर्णाशश्च महायशाः॥
ब्रह्मचारी रतिगुणः सुपर्णोऽतिबलस्तथा।
विश्वावसुः सुरेन्द्रश्च गन्धर्वोऽतिपराक्रमः॥
इत्येते पूजनीयास्तु गन्धैरुच्चावचैस्तथा।
मोदकैर्लापिकाभिश्च परमानेन चाक्षतैः॥
दध्ना गुडेन पयसा शालिपिष्टेन भूरिशः।
धूपैर्माल्यैस्तथा दीपैर्द्विजानां स्वस्तिवाचनैः॥
एवं हि पूजिताः सम्यक् तुरगाणां तु बान्धवाः।
बलमायुः प्रयच्छन्ति सङ्ग्रामेष्वपराजयम्॥
आरोग्यपरमां पुष्टिं तथैव च विधेयताम्।
नरो वाऽप्यथवा नारी व्रतमेतत्समाचरेत्॥
चैत्रस्य शुक्लपञ्चम्यां शुचिः स्नाता उपोषिता।
प्रभाते पारणं कृत्वा देवविप्रान्प्रपूज्य च।
लभते साऽथवा सोऽपि स्वमनोरथजं फलम्॥
—मदनरत्ने पाद्मे पातालखण्डे (स्मृति-कौस्तुभे)

Details

  • References
    • Smriti Kaustubham p.92–93
  • Edit config file
  • Tags: LessCommonFestivals

जलियन्वालाबाघ-हत्या #१०५

Event occured on 1919-04-13 (gregorian).

On this day, British Brigadier-General R. E. H. Dyer surrounded Jallianwala Bagh with his soldiers, blocked the exit, and fired at a crowd of unarmed crowd of baisAkhi celebrators plus pro-independence protestors. The troops kept on firing until their ammunition was exhausted (10 minutes, 1,650 rounds). At least 1000 people were killed and over 1,200 other people were injured of whom 192 were seriously injured. 120 bodies were recovered from a well in the grounds.

Dyer is reported to have, from time to time, “checked his fire and directed it upon places where the crowd was thickest”. Some of the soldiers initially shot into the air, at which Dyer shouted: “Fire low. What have you been brought here for?”.

The following day, Dyer issued the following notice:

You people know well that I am a Sepoy and soldier. Do you want war or peace? If you wish for a war, the Government is prepared for it, and if you want peace, then obey my orders and open all your shops; else I will shoot. For me the battlefield of France or Amritsar is the same. I am a military man and I will go straight. … I have served in the military for over 30 years. I understand the Indian Sepoy and Sikh people very well. You will have to obey my orders and observe peace. Otherwise the shops will be opened by force and rifles. You will have to report to me of the Badmash [criminals]. I will shoot them. Obey my orders and open shops. Speak up if you want war? You have committed a bad act in killing the English. The revenge will be taken upon you and upon your children.

Aftermath

Michael O’Dwyer, Lieutenant-Governor of Punjab from 1913 to 1919, endorsed Dyer and called the massacre a “correct” action. O’Dwyer was assassinated in London in 1940 by Udham Singh.

Responses polarized both the British and Indian peoples. The army was retrained and developed less violent tactics for crowd control. Britain never formally apologised for the massacre but expressed “regret” in 2019.

Dyer was allowed to resign and settle in Britain. Huge funds were raised, including contributions by civil servants and Army officers and presented to the butcher; while families of the victims received Rs 500 (then equal to £37.10s.0d; equivalent to £1,497 in 2019) each after long delay. Dyer suffered a series of strokes during the last years of his life and he became increasingly isolated due to the paralysis and speechlessness inflicted by his strokes.

Details

लक्ष्मी-पञ्चमी

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

शुक्लायामथ पञ्चम्यां चैत्रे मासि शुभानना।
श्रीर्विष्णुलोकान्मानुष्यं सम्प्राप्ता केशवाज्ञया॥
तस्मात् तां पूजयेत् तत्र यस्तं लक्ष्मीर्न मुञ्चति।
एषा श्रीपञ्चमी कार्या विष्णुलोकगतिप्रदा॥

Details

मेष-सङ्क्रमण-पुण्यकालः

  • 16:49→18:28

Meṣa-Saṅkramaṇa Punyakala. For mēsa-saṅkramaṇa-puṇyakāla the 10 ghatikas preceding and succeeding the saṅkramaṇa forms a puṇyakāla; in general, the ghatikas closer to the puṇyakāla are even more sacred.

मेष सङ्क्रमणे भानोर्मेषदानं महाफलम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)
वर्तमाने तुलामेषे नाड्यस्तूभयतो दश।
या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः॥
—वैद्यनाथ-दीक्षितीये स्मृतिमुक्ताफले आह्निक-काण्डः (पूर्वभागः)

Details

  • References
    • Smriti Muktaphalam SVR p. 267
  • Edit config file
  • Tags: SunSankranti CommonFestivals

रवि-सङ्क्रमण-पुण्यकालः

  • 14:25→18:28

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:20→18:28

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day form a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

शिवराजो मृतः #३४४

Event occured on 1680-04-13 (gregorian). Julian date was converted to Gregorian in this reckoning.

Friday or Saturday, day or hours before hanuman jayanti. Chatrapati died at Raigad.

Reactions

Even Samartha Ramadas is said to have toned down hanuman jayanti celebrations on the next day.

Contemporary muslim chroniclers like Muhammad Saqi Khan and Khafi Khan declared that he will go to hell. Even Cosme da Guarda, his admirer, declared that as a pagan he will go to hell.

Details

शालिहोत्र-व्रत-आरम्भः

Observed on Śukla-Pañcamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details